SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. २१ यमका राजधान्योर्वर्णनम् ==जम्बूद्वीप प्रसङ्गेऽष्टमसूत्रटीकायां प्रागुक्तस्तत एव ग्राह्यः, ग्रन्थविस्तारभयादत्र नोपन्यस्यते या अथ यमिझाराधान्यो वहिर्भागे परितो वनपण्डवक्तव्यमाह-'जमियाणं रायहाणार इत्यादि-'जमियाणं रायहाणीणं चउद्दिसिं' यमिकयो राजधान्यो श्चतुर्दिशि-पूर्वादि दिक्चतुष्टये, 'पंच पंच जोयणसए अवाहाए चत्तारि वणसंडा पण्णत्ता' पञ्च पश्च योजनशतानि अवाधायाम्-व्यवधानेन्यस्य चत्वारि वनपण्डानि प्रज्ञप्तानि, एतदेव दर्शयति-'तं जहा-असोगवणे' तद्यथा-अशोकवनम्-एतत्पूर्वस्याम् १ 'सत्तिवण्णवणे' सप्तपर्णवनम्-एतदक्षिणस्याम् २, 'चंपगवणे' चम्पकवनम्-एतत्पश्चिमायाम् ३, 'चूयवणे' चूतवनम्-आम्रवनम्, एतदुत्तरस्याम् ४, अथैतेषां मानमाह-'ते णं वणसंडा' इत्यादि-'ते णं वणसंडा' तानि-अनन्तरोतानि वनपण्डानि-चनसमूहा, 'साइरेगाई' सातिरेकाणि-किञ्चिदधिकानि 'वारसजोयणसहस्साई' द्वादशयोजनसहस्राणि-द्वादशसहस्रसंख्यानि योजनानि 'आयामेणं' आयामेन. ग्रहणकर समझ लेवें । यह वर्णन विजयद्वारके वर्णन प्रसंगमें आठवें सूत्रकी टीकामें पहले कहे हैं अतः वहां से समझ लेवें। ग्रन्थविस्तार भयसे वे यहां दुवारा नहीं कहते हैं। ___यमिका राजधानी के बाहर के भागमें चारों तरफ वनषण्ड का वर्णन करते हैं-'जमियाणं रायहाणीणं' इत्यादि ___ 'जमियाणं रायहाणीणं चउद्दिसिं' यमिका राजधानीके चारों ओर 'पंच पंच जोयणसए अवाहाए चत्तारि वणसंडा पण्णत्ता' पांचसो पांचसो योजनके व्यवधानमें चार वनषण्ड कहे गये हैं। 'तं जहा' वे वनषण्ड इस प्रकारके थे । 'असोगवणे' अशोकवन, इसके पूर्व में १ 'सत्तवण्ण दणे' सप्तपर्ण वन यह दक्षिणमें२ 'चंपगवणे' चम्पकवन, यह पश्चिममें ३ 'चूयवणे' आम्रवन, यह उत्तर दिशा में __ अब वनषण्डका मान कहते हैं-'तेणं वणसंडा' वह वनषण्ड 'साइरेगाई' कुछ अधिक 'पारस जोयणसहस्साई आयामेण बारह हजार योजन कि लम्बाई અહીંયા ગ્રહણ કરીને સમજી લેવું. તે વર્ણન વિજયદ્વારના વર્ણનના પ્રસંગમાં આઠમાં સૂત્રની ટીકામાં કહેલ છે. તેથી તે ત્યાંની સમજી લેવું યમિકા રોજધાનીના બહારના ભાગમાં ચારે તરફ આવેલ વનખંડનું વર્ણન કરવામાં भाव छ. 'जमिगाणं रायहाणीणं' त्या 'जनिगाणं रायहाणीणं चउद्दिसिं' यमि २४धानीनी यारे हिशामा 'पंच पंचजोयणसए अवाहाए चत्तारि वणसंडा पण्णत्ता' ५यसे। पांयसे। यारानना व्यवधान वा यार वनष ४ा छ. 'तं जहा' ते नष' मा प्रभारी छे १ 'असोगवणे' मापन तना पूर्व भी 'सत्तवण्णवणे' साप वन मा क्षिा शामा छे २ 'चंपगवणे' ५४वन, श्य पश्चिममा छे. 3 'चूयवणे' माम्रवन उत्तर शाम छे. हवे वनपर्नु भान-प्रभाए। वामां आवे छे 'तेणं वणसंडा' से पनप 'साइरे. गाई' ४७६ पधारे 'बारस जोयण सहस्साई आयामेणं' मा२ १२ याननी मावा
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy