SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे १६२ नाराचा ३ र्द्धनाराच ४ कीलिका ५ सेवार्त ६ भेदात्, तथा चोक्तम्" वज्जरि भनारायं, पढमं वीयं च रिसभनारायं । नाराय अद्धनाराय कीलिया वह य छेव ॥ १॥ छाया - वज्रऋपभूनाराचं, प्रथमं द्वितीयं च ऋषभनाराचम् । नाराचार्द्धनाराच कीलिकास्तथा च सेवार्तम् ॥१॥ इति | संस्थानम् आकारविशेषः पडूविधं परिमंडल १ वृत्त २ स ३ चतुरंसा ४ ऽऽयता ५ ऽनित्थंस्थ भेदात् पद्मकारकम् प्रज्ञप्तमिति पूर्वेण सम्बन्धः, पञ्चधनुः शतानि पञ्चशत धन पि ऊर्ध्वमुच्चत्वेन उच्छ्रयेण, 'जहणेणं अंतो मुहुत्तं' जघन्येन अपकृष्टत्वेन अन्तर्मुहर्तम् आयुरित्यग्रिमेण सम्बन्धः, 'उक्कोसेणं पुन्त्रकोडी आउयं पालेंति पालेत्ता' उत्कर्षेण उत्कृष्टस्वेन पूर्वकोयायुः पूर्वाणां चतुरशीतिलक्षणां चतुरशीतिलक्षैर्गुणितानां वर्षाणां कोटी कोटीसंख्याः तत्परिमितम् आयुः पालयन्ति विदेहवर्षोत्पन्ना मनुष्याः, पालयित्वा 'अप्पेगइया' भी होता कहा गया है कहा भी है वजरिसभनारायं पढमं वीयं च रिसभनारायं । नाराय अर्द्धनाराय कीलिया तहय छेव ॥१॥ संस्थान नाम आकार का है यह संस्थान भी वहां छहों प्रकार का होता कहा. गया है वे छह प्रकार इस प्रकार से हैं- परिमंडल संस्थान, वृत्तसंस्थान, ससंस्थान, चतुरंस संस्थान, आयत संस्थान और इत्थंस्थ संस्थान इन महाविदेह क्षेत्रों के मनुष्यों का शरीर ऊंचाई मे ५०० सौ धनुष का होता कहा गया है इनकी आयु जघन्यसे एक अन्तर्मुहूर्तकी होती कही गई है । और उत्कृष्ट से १ पूर्व कोटिकी होती कही गई है । ८४ लाख वर्षों का १ पूर्वाङ्ग होता है ८४ लाख पूर्वाङ्गों का एक पूर्व होता है ऐसे एक पूर्वकोटि की वहां उत्कृष्ट आयु होती कही गई है । (पलिता अप्पेगइया निरयगामी जाव अप्पेगइया सिज्यंति जाव अंत करेंति) इतनी आयु पालन करके कितनेक वहां के जीवतो नरकगामी સહનન હાય છે એવું કહેવાય છે. અનારાચ સહનન હેાય છે એવુ પણ કહેવાય છે. ીલક સંહનન પણ હાય છે. એવુ કહેવાય છે. અને સેવા સહનન પણ હોય છે એવું કહેવાય છે. પણ કહ્યું પણ છે— वज्जरिसभनारायं पढमं घीयं च रिसभनारायं । नाराय अद्धनाराय कीलिया तहय छेव ||१|| સંસ્થાન આકારનું નામ છે. એ સંસ્થાન પણ ત્યાં ૬ પ્રકારનુ હાય છે. તે પ્રકારો આ પ્રમાણે છે-પરિમંડલ સસ્થાન, વૃત્ત સંસ્થાન, ત્ર ́સ સંસ્થાન, ચતુર ́સ સસ્થાન, આયત સંસ્થાન, અને ઇત્યસ્થ સસ્થાન. આ મહાવિદેલું ક્ષેત્રાના મનુષ્ચાના શરીર ઊંચાઈમાં ૫૦૦ ધનુષ જેટલા કહેવામાં આવેલ છે. એમનુ આય઼ જઘન્યથી એક અન્તર્મુહૂત જેટલું હાય છે. અને ઉત્કૃષ્ટથી ૧ પૂર્વ કટિ જેટલુ હાય જે, ૮૪ લાખ વર્ષોંના એક પૂર્વાંગ હાય છે. ૮૪ લાખ પૂર્વા ગાના એક પૂ` હોય છે. એવા ૧ પૂવ કાટિ જેટલું ત્યાં ઉત્કૃષ્ટ न्यायु अहेवामां आवे छे. 'पलिता अप्पेगइया णिरयगामी जाव अप्पेगइया सिज्यंति
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy