SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्राप्तिसूत्रे चतुर्यु पूर्वविदेहापरविदेहदेवकुरूत्तरकुलक्षणेषु क्षेत्रविशेषेषु प्रत्यवतारः समवतारो विचार्यत्वेन यस्य तत् तथाभूतं प्रज्ञप्तम् , तद्यथा-पूर्व विदेह इत्यादि-तत्र पूर्वविदेहः पूर्वश्चासौ विदेहथेति यो मेरोजम्बूद्वीपगतः ?, अपरविदेहः-अपरश्वासी विदेहः पश्चिमविदेहः-पश्चिमदिग्गतोऽयं विदेहः २, देवकुरवः-अयं देवकुरुविदेहः दक्षिणतः ३, उत्तरकुरवः, उत्तरकुरुविदेह उत्तरतः४, कुरु शब्दस्य बहुत्वे दृष्टत्वेन मूळे बहुवचनान्तत्वेन निर्देशः, अथास्य महाविदेहस्य स्वरूप वर्णयितुमाह-'महाविदेहस्स णं' इत्यादि, 'महाविदेहस्स णं भंते ! वासस्स केरिसए आगार. भावपडोयारे पण्णत्ते ?, गोयमा! बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव कित्तिमे हिचेव अकित्तिमेहिंचेव' हे भदन्त ! महाविदेहस्य वर्षस्य खल कीदृशकः आकारभावप्रत्यवतारः तत्राऽऽकारः स्वरूपं, भावाः तदन्तर्गताः पदार्थाः तदुभयसहितः प्रत्यवतारः प्रकटीभावः, प्रज्ञप्तः ? इति गौतमप्रश्ने भगवानुत्तरमाह-गौतम ! तस्य बहुसमरमणीयः अत्यन्तसमोऽत एव रमणीयः-मनोहरः भूमिभागः प्रज्ञप्तः स च कीदृशः ? इत्याह-यावत् यावत्पदेन 'आलिउत्तरकुरा ४) पूर्वविदेह पश्चिम विदेह, देवकुम और उत्तरकुरु मेरुकी पूर्वदिशा में जो विदेह है वह पूर्वविदेह है मेरुकी पश्चिम दिशा का जो विदेह है वह अपर विदेह है मेरुकी दक्षिणदिशाका जो विदेह है यह देवकुरु है और मेरुकी उत्तर दिशा का जो विदेह है वह उत्तरकुरु है । कुरु शब्दका प्रयोग बहुवचनमें देखा जाता है इसलिये यहां पर मूल में उसे बहुवचनान्त रूपसे निर्दिष्ट किया गया है (महाविदेहस्ल णं भंते ! वासस्स केरिसए आयारभावपडोयारे पण्णत्ते) अब गौतमने इसी प्रसङ्ग में प्रभुसे ऐसा पूछा है-हे भदन्त ! महाविदेह क्षेत्रका आकार भाव प्रत्यवतार-स्वरूप कैसा कहा गया है ? इसके उत्तर में प्रभु कहते हैं-(गोयमा! बहुसमरमणिज्जे भूमिभागे पण्णत्ते, जाव कित्तिमेहिं चेव अकित्तिमेहिं चेव) हे गौतम ! वहां का भूमिभाग बहुसमरमणीय कहा गया है यावत् દેવકર અને ઉત્તર કુર. મેરુની પૂર્વ દિશા ને જે વિદેહ છે તે પૂર્વ વિદેહ છે અને મેરૂની પશ્ચિમ દિશાને જે વિદેહ છે તે અપર વિદેહ છે. મેરુની દક્ષિણ દિશાને જે વિદેહ છે તે દેવ કુરુ છે અને મેરુની ઉત્તર દિશાને જે વિદેહ છે તેઉત્તર કરે છે. કુરુ શબ્દને પગ બહુવચનમાં જોવા મળે છે એથી અહીં મૂલમાં તેને महुक्मनांत ३५थी Ale ४६वामी मावत छ. 'महाविदेहरस णं भंते ! वासस्स केरिसए आयारभावपडोयारे पण्णत्ते' वे गौतभाभीये . प्रम प्रभुने मतना प्रश्न કર્યો છે કે હે ભદંત! મહાવિદેહ ક્ષેત્રને આકાર, ભાવ, પ્રત્યવતાર એટલે કે સ્વરૂપ वु ४ामा मावेला छ ? सेना वामम प्रभुश्री ४ छ-'गोयमा! बहुसमरमणिज्जे भूमि भागे पण्णत्ते' जाव, कित्तिमेहिं चेव अकित्तिमेहि चेव' है गौतम ! त्यांनी भूमिमा मg સમરમણીય કહેવામાં આવેલ છે. યાવત કૃત્રિમ તેમજ અકૃત્રિમ નાનાવિધ પંચવર્ણોવાળા મણિએથી અને તૃણેથી ઉપરોભિત છે. અહીં યાવત પરથી “આલિંગ પુષ્કરસિત્યાદિ
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy