SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - चतुर्थवक्षस्कारः सू० १ शुल्लहिमवद्वर्पधरपर्वतनिरूपणम् च प्रत्येकं 'पुरस्थिपञ्चन्थिमेणं' पौरस्त्यपश्चिमे पूर्वपश्चिमयोः 'पंच' पञ्च पञ्चसंख्यानि 'जोयणसहस्साई' योजनसहस्राणि 'तिष्णि य' त्रीणि च 'पण्णा से जोयणसए' योजनशतानि पञ्चाशदिति पञ्चाशदधिकानि 'पण्णरस य' पञ्चदश च 'एगूणवीसभाए जोयणस्स' योजनस्य एकोनविंशतिभागान 'अद्धभागं च' अर्द्धभागम् एकस्य योजनैकोनविंशतितमभागस्यार्द्ध च 'आयामेणं' आयामेन - दैध्र्येण प्रज्ञप्ते, स्थापना यथा - ५३५० । अस्य व्याख्यानं चतुर्दशसूत्रगन चैताढ्याधिकारे द्रष्टव्यम् । एतत्सूत्रस्य तत्सूत्रप्रायत्वात् । अथास्य जीवामाह'तस्स जीवा' इत्यादि, 'तस्स' तस्य क्षुद्रहिमवतः 'जीवा' जीवा - धनुर्ज्या सेव जीवा धनुयवत्प्रदेशः 'उत्तरेणं' उत्तरे - उत्तरस्यां दिशि गता 'पाईण पडिणायचा' प्राचीन प्रतीचीनाssयता पूर्वपश्चिपदीर्घा, पुनः सा कीदृशी ? इत्यपेक्षायामाह - 'जाय' यावत् - यावत्पदेन 'पुरस्थिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुद्दे पुट्ठा' इति ग्राम् । १९ एनच्छाया-'पौरस्त्यया कोटया पौरस्त्यं लवणसमुद्रं स्पृष्टा' एतद्विवरणं स्पष्टम्, 'पच्चत्थिमिल्लाए कोडीए' पाश्चात्यया कोटया 'पचत्थिमिलं लवणसमुदं पुट्टा' पाचात्यं लवणसमुद्रं स्पृष्टा, 'चउच्चीसं' चतुर्विशतिः - चतुर्विंशति संख्यानि 'जोयणसहस्साई' योजनसहस्राणि च पुनः 'णव य' नव-नवसंख्यानि 'बत्ती से जीयणसए' योजनशतानि द्वात्रिंशदिति द्वात्रिंशदधिकानि ‘अद्धभागं' अर्द्धभागम् एकस्य योजनैकोनविंशति भागस्यार्द्धं च 'किचिविसेसूणा' किञ्चिय पण्णासे जोगणसप पण्णरसय एगूणची सहभाए जोयणरस अद्वभागं च आगामेणं) इसकी पूर्व पश्चिम की दोनों भुजाएं लम्बाई में ५३५० योजन की हैं, तथा १ योजन के १९ भागो में १५ भाग प्रमाण है इसका व्याख्यान वैनायाधिकार के सूत्र से जान लेना चाहिये (तस्स जीवा उत्तरेणं पापडीणायया जाव पच्चत्थिमिल्लाए कोडीए पच्चत्थिमिल्लं लवणसमुदं पुट्ठा चउच्चीसं जोयणसहस्सा णचय बत्तीसे जोगणसए अद्रभागं च किंचिविसेसृणा आयामेणं पण्णत्ता) इस क्षुद्र हिनवत्पर्यन की उत्तर दिशागत जीवा-धनुष की ज्या के जैसा प्रदेश - पूर्व से पश्चिम तक लग्बी है यावत् वह अपनी पूर्वदिग्गत कोटी से पूर्व लवण समुद्र को पश्चिमदिग्गतकोटि से पश्चिमलवणसमुद्र को छू रहा है ין पंच जोयणसहरसाई तिणिय पण्णासे जोबणसए पण्णरस य एगूणवीसइभाए जोयणस्स अद्वभागं च आयामेणं' मे पर्वर्तनी पूर्वपश्चिमनी भन्ने लुतो संमाभां ५३५० ચૈાજન જેટલી છે તેમજ એક ચેાજનના ૧૯ ભાગેામાં ૧૫ ભાગ પ્રમાણ છે, એ मगेनुं व्याभ्यान वैताढ्याधिहारना सूत्रभांधी लगी सेवु ले थे. 'तस्स जीवा उत्तरेणं पोईण पडीणायया जात्र पच्चत्थिमिल्लाए कोडींए पच्चत्थिमिल्लं लाणसमुदं पुट्टा चउवीसं जोयणसहस्साइं णत्रय बत्तीसे जोयणसए अद्धभागं च किंचिविसेसूणा आयामेगं વળત્તા' આ ક્ષુદ્ર હિંમવાન્ પર્વતની ઉત્તર શાગત જીવા–ધનુષની પ્રત્યંચા જેના પ્રદેશ પૂર્વથી પશ્ચિમ સુધી લાંખા છે, યાવત્ તે પેાતાની પૂર્વ દિગ્ગત કાટિથી પૂ લવણ
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy