SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रशप्तिसूत्र ध्येण इति, तस्य धनुप्पृष्ठमाह-'तस्स धणुं' इत्यादि, तस्य धनुः 'दाहिणेणं एगं जोय. णसयसहस्सं चचवीसं च जोयणसहस्साई तिण्णिय छायाले जोयणसए णवय एगृणवीसइभाए जोयणस्स परिक्खेवेणंति' दक्षिणेन एक योजनशतसहस्रं चतुर्विशतिं च योजनसहस्राणि त्रीणि च पट् चखारिंशानि योजनशतानि नव च एकोनविंशतिभागान् योजनस्य परिक्षेपेणेति, एवं वाह्यादि त्रयमुक्त्वा निप, विशिनष्टि-'रुयगसंठाणसंठिए' रुचकसंस्थानसंस्थित:-रुचकं भूपणविशेपः तस्य संस्थानेनाऽऽकारेण संस्थितः वर्तुलाकार इत्यर्थः, 'सव्वतवणिज्जमए अच्छे' सर्वतपनीयमयः-सर्वात्मना विशिष्ट स्वर्णमयः, अच्छः इत्युपलक्षणं श्लक्ष्णादीनां तत्सङ्ग्रहः सार्थः प्राग्वत्, तजिज्ञासोत्कण्ठितचित्तैश्चतुर्थसूत्र टीका विलोकनीया । 'उभो पासिं दोहिं पउमवरवेइयाहिं दोहिय व्रणसंडेहिं जाव संपरिक्खित्ते' उभयोः द्वयोर्दक्षिणोत्तरयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनपण्डाभ्यां यावत यावत्पदेन-'सर्वतः समन्तात्' इति सङ्ग्राह्यम् संपरिक्षिप्तः परिवेष्टितः' अथ निपवर्षधरपर्वतोपरिवर्ति भूमिभागे देवानामासनशयनादिकमाह-'णिसहस्स णं' इत्यादि, निपधस्य खल की अपेक्षा प्रमाण ९४१५६ योजन का है। (तस्स धणु दाहिणेणं एगं जोयणसयसहस्सं चउवीसं जोयणसहस्साई तिणिय छायाले जोयणसए णवयएगूणवीसहभाए जोयणस्स परिक्खेवेणंति) इसके धनु:पृष्ठ का प्रमाण परिक्षेप की अपेक्षा दक्षिणदिशा में १२४३६४ :योजन का है अर्थात् एक योजन के १९ भागों में से ९ भाग अधिक है। (स्यगसंठाणसंठिए सचतवणिजमए अच्छे उभओ पासिं दोहिं पउमवरवेइआहि दोहि य वणसंडेहिं जाच संपरिक्वित्ते) इसका संस्थान रुचक के संस्थान जैसा है यह सर्वात्मना तससुवर्णमय है आकाश और स्फटिक के समान यह बिलकूल निर्मल है इसके दोनों दक्षिण उत्तर के पावभागों में दो पद्मवर वेदिकाएं और दो वनषण्ड है-उनसे यह चारों ओर से अच्छी तरह से घिरा हुआ है यहां यावत्पद से "सर्वतः समन्तात् " इन पदों का ग्रहण हुआ है । (णिसहस्स णं वासहरपव्ययस्स उप्पि बहुसमरमणिज्जे २८ छे. 'तस्स धणु दाहिणेणं एग जोयणसयसहस्सं चउत्रीसं जोयणसहस्साई तिण्णिय छायाले जोयणसए णवय एगृणवीसभाए जोयणस्स परिक्खेवेणं ति' सेना धनुनु प्रभार पा२. ની અપેક્ષાએ દક્ષિણ દિશામાં ૧૨૪૩૬૪ જન જેટલું છે એટલે કે એક જનના १८ मामाथी ८ मा अधि४ छ. 'रुयगसंठाणसंठिए सव्वतवणिजमए अच्छे उभओ पासिं दोहिं पउमवरवेडआहिं दोहि य वणसंडेहिं जाव संपरिक्खित्ते' मेनु संस्थान રૂચકના સંસ્થાન જેવું છે એ સર્વાત્મના તતસુવર્ણમય છે. આકાશ અને સ્ફટિકની જેમ એ તદન નિર્મળ છે. એના અને દક્ષિણ ઉત્તરના પાશ્વ ભાગમાં બે પાવર વેદિકાઓ છે અને બે વનખ છે. તેનાથી એ ચેમેરથી સંપૂર્ણ રૂપમાં પરિવૃત છે. અહીં -' यापत् ५४था 'सर्वतः समन्तात्' से यह ४२राया छ. 'णिसहस्स णं वासहरपव्वयस्स
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy