SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १३१ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० १५ निषधवर्षधरपर्वतनिरूपणम् स्स चउदिसि चत्तारि तिसोवाणपडिरूनगा पण्णत्ता, एवं जाव आयामविक्खंभविहणा जा चेव महापउमदहस्त दत्तव्वया सा चेव तिगिछि दहस्स वि वत्तव्वया तं चेव पउमदहप्पमाणं अटो जाव तिगिछि वण्णाई घिई य इत्थदेवी सहिड्डिया जाव पलिओवमट्टिईया परिवसइ, से तेणट्रेणं गोयमा! एवं वुच्चइ तिगिछिदहे तिगिछिदहे ॥सू०१५॥ छाया-क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे निपधो नाम वर्षधरपर्वतः प्रज्ञप्तः, गौतम ! महाविदेहस्य वर्पस्य दक्षिणेन हरिवर्पस्य उत्तरेण पौरस्त्यलवणसमुद्रस्य पश्चिमेन पश्चिमलवणसमुद्रस्य पौरस्त्येन अत्र खलु जम्बूद्वीपे द्वीपे निपधो नाम वर्षधरपर्वतः प्रज्ञप्तः, प्राचीनप्रतीचीनाऽऽयतः उदीचीनदक्षिणविस्तीर्णः द्विधा लवणसमुद्रं स्पृष्टः पौरस्त्यया यावत् स्पृष्टः पाश्चात्यया यावत् स्पृष्टः चत्वारि योजनशतानि ऊर्ध्वमुच्चत्वेन चत्वारि गव्यूतशतानि उद्वधेन पोडश योजनसहस्राणि अष्ट च द्वाचत्वारिंशानि योजनशतानि द्वौच एकोनविंशतिभागौ योजनस्य विष्कम्भेण, तस्य वाहा पौरस्त्यपश्चिमेन विंशति योजनसहस्राणि एकं च पञ्चपष्टं योजनशतं द्वौ च एकोनविंशतिभागौ योजनस्य अद्धभागं च आयामेन, नस्य जीवा उत्तरेण यावत् चतुर्नवति योजनसहस्राणि एकं च पटू पञ्चाशं योजनशतं द्वौ च एकोनविंशतिभागौ योजनस्य आयामेनेति, तस्य धनुः दक्षिणेन एक योजनशतसहस्रं चतुर्विंशति च योजनसहस्राणि त्रीणि च पट्चत्वारिंशानि योजनशतानि नव च एकोनविंशति भागान् योजनस्य परिक्षेपेणेति रुचकसंस्थानसंस्थितः सर्वतपनीयमयः अच्छ: उभयोः पाचयोः द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनपण्डाभ्यां यावत् संपरिक्षिप्तः, निषधस्य खलु वर्पधरपर्वतस्य उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, यावद् आसते शेरते तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागः पत्र खलु महानेका तिगिछि (पुष्परजो) दो नाम हृदः प्रज्ञसः, प्राचीनप्रतीचीनायतः उदीचीन दक्षिण विस्तीर्णः चत्वारि योजनसहस्राणि आयामेन द्वे योजनसहस्रे विष्कम्भेण दश योजनानि उद्वेधेन अच्छः श्लक्ष्णः रजतमयकलः तस्य खलु तिगिछि (पुष्प रजो) इदस्य चतुर्दिशि चत्वारि त्रिसोपानप्रतिरूपकानि प्रज्ञसानि, एवं यावत् आयामविष्कम्भविधूता (विहीना) या एव महा.. पद्मदस्य वक्तव्यता सा एव तिगिछि (पुष्परजो) इदस्यापि वक्तव्या तदेव पद्महद प्रमाणम् । अर्थों यावत् तिगिछि (पुष्परजो) वर्णानि, धृतिश्चात्र देवि महर्द्धिका यावत् पल्योपमस्थि। तिका परिवसति, अथ तेनार्थेन गौतम ! एवमुच्यते-तिगिछि (पुष्परजो) हृदः २ ॥सू० १५॥ । टीका-'कहि णं भंते ! जंबुद्दीवे २' इत्यादि, 'कहिणं भंते । जंबुद्दीवे २ णिसहे णाम । वासहरपव्वए पण्णत्ते कुत्र खलु भदन्त ! जम्बूद्वीपे द्वीपे निपधो नाम वर्पधरपर्वतः प्रज्ञप्तः ? भगवानाह-'गोयमा' हे गौतम ! 'महाविदेहस्स वासस्स दक्खिणेण हरिवासस्स उत्तरेणं
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy