SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० १४ हरिवर्षक्षेत्रनिरूपणम् डावई णामं वट्टवेयद्धपव्वए पण्णत्ते' क्व खलु भदन्त ! हरिव वर्षे विकटापाती नाम वृत्तवैताढयपर्वतः प्रज्ञप्तः, 'गोयमा ! हरीए महाणईए पच्चस्थिमेणं हरिकंताए महाणईए पुरत्यिमेणं हरिवासस्स २ बहुमज्झदेसभाए एत्थ णं वियडावई णामं वट्टवेयद्धपव्वए पण्णत्ते' उत्तरसूत्रे-हे गौतम ! हरितः हरिन्सलिलाया महानद्याः पश्चिमेन पश्चिमायां दिशि हरिकान्ताया महानद्याः पौरस्त्येन हरिवर्षस्य वर्षस्य वहुप्रध्यदेशभागोऽस्ति, अत्र अत्रान्तरे खलु विकटापाती विकटापातिनामा वृत्तवैनाढ्यपर्वतः प्रज्ञप्तः, अन निगमयल्लाघवार्थमतिदेशसूत्रमाह 'एवं जो चेव सदावइस्स विक्खंयुच्चत्तुव्वेहपरिक्खेवसंठाणवण्णवासो य सो चेव वियडावइस्स वि भाणियब्वो' एवम् उक्तप्रकारेण विकटापाति-वृत्तवैत्ताढयपर्वतवर्णने क्रियमाणे य एव शब्दापातिनः-शब्दापातिकृत्तवैताढचपर्वतस्य विष्कम्भोच्चत्वोद्वेधपरिक्षेपसंस्थानवर्णावासः विष्कल्भादीनां वर्णनपद्धतिः, चकारात तत्रत्य प्रासादतत्स्वामि राजधान्यादि सङ्ग्रहो बोध्या, स एव विकटापातिनोऽपि भणितव्यः । 'णवरं अरुणो देवो पउमाई जाव बियडावइ वण्णाभाई अरुणे य इत्थ देवे महिद्धीए एवं जाव दाहिणणं रायहाणी णेयव्वा' नवरं केवलं विकप्रभु कहते हैं (गोयमा ! हरीए महाणईए पच्चत्थिमेण हरिकताए महाणईए पुरस्थिमेणं हरिवासस्स २ बहुमज्झदेसभाए एत्थणं वियडावई णामं वट्टवेयडू पन्चए पण्णत्ते) हे गौतम ! हरितनामकी महानदी की पश्चिमदिशामें और हरिकान्तमहानदी की पूर्वदिशा में इस हरिवर्ष क्षेत्र का बहुमध्यभाग है सो वहीं पर विस्टापाती वृतवैताहय पर्वत कहा गया है (एवं जो चेव सद्दावइस्स विक्खंभुच्चतुव्नेहपरिक्खेव संठाणवण्णावासो सो चेव वियडावइस्स वि भाणियन्वो) इस विकटापाती वृतवैताढयपर्वत का विष्कम्भ ऊंचाई उद्वेध परिक्षेप और संस्थान आदिका वर्णन तथा वहां के प्रासाद उसके स्वामि की राजधानी आदि का कथन शब्दापानी वृत्तवैताढ्य पर्वत के ही विष्कम्भ आदि के वर्णन जैसा है 'णवरं अरुणो देवो पउमाइं जाव दाहिणणं रायहाणी णेयव्वा) परन्तु इस विकटापाती वृत्तवैताढय पर्वत के ऊपर अरुण नामका देव रहता है यही इसके वर्णन भास छ ? सना वासभा प्रभु ४ छ. 'गोयमा! हरीए महाणईए पच्चत्थिमेण हरिकंताए महाणईए पुरस्थिमेणं हरिवासस्स २ बहुमज्झदेसभाए एत्थणं वियडावई णाभं वहवे. यड्ढपव्वए पण्णत्ते' गौतम! उरत नाम महानहीनी पश्चिम दिशामा मन र. કાન્ત મહાનદીની પૂર્વ દિશામાં એ હરિવર્ષ ક્ષેત્રના બહુ મધ્ય ભાગમાં છે. તે ત્યાં જ विseriती वृत्तवैतादय पर्वत मावत छ. एवं जो चेव सदाबइस्स विक्खंभुच्चत्तुव्वेह परिक्खेवसंठाण घण्णावासो सो चेव वियडावइस्स वि भाणियव्वों मे विटापाता वृत्त વૈતાઢય પર્વતના વિષ્કલ ઉચ્ચતા, ઉધ, પરિક્ષેપ અને સંસ્થાન વગેરેનું વર્ણન તેમજ ત્યાના પ્રાસાદે તેના સવામીની રાજધાની વગેરેનું કથન શબ્દાપાતી વૃત્તવૈતાઢય પર્વતના १ वि० महिना वर्णन छे. 'णवरं अरुणो देवो पउमाइं जाव दाहिणेणं रायहाणी
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy