SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १२४ जम्बूद्वीपतिसूत्र पच्चत्थिमेणं तेरस जोयणसहस्साई तिष्णि य एगसट्टे जोयणसए' तस्य हरिवर्षवर्षस्य बाहा पौरस्त्यपश्चिमेन पूर्वपश्चिमयोः त्रयोदश योजनसहस्राणि त्रीणि च एकपष्टानि एकपष्टयधिकानि योजनशतानि 'छच्च एगूणवीसइभाए जोयणस्स' पट् च एकोनविंशतिभागान् योजनस्य 'अद्धभागं च आयामेणंति' अर्द्धभाग च आयामेन - दैर्येण इति । ' तरस जीवा उत्तरेण पाईण पडीणायया दुहा लचणसमुदं पुट्ठा पुरत्थिमिल्लाए कोडीए' तस्य जीवा उत्तरेण उत्तरदिग्भागे प्राचीनप्रतीचीनायता पूर्वपश्चिमदिशोदर्घा, द्विधा लवणसमुद्रं स्पृष्टा पौरस्त्ययापूर्वदिग्भवया कोटया - कोणेन 'पुरत्थिमिल्लं जाव' पौरस्त्यं यावत् लवणसमुद्रं स्पृष्टा, याव त्पदेन पाश्चात्यया कोटचा पश्चिममिति सग्राद्यम् लवणसमुद्रं स्पृष्टा, 'तेवत्तरि - जोयणसहस्साई णव य एगुत्तरे जोयणसए' त्रिसप्ततानि त्रिसप्तत्यधिकानि योजन सहस्राणि नव च कोत्तराणि एकाधिकानि योजनशतानि 'सत्तरस य एगूणवीसइभाए जोयणस्स मद्धभागं च आयामेणं' सप्तदश च एकोनविंशतिभागान् योजनस्य अर्द्धभागं च आयामेन, 'तस्स घं है ( हा पुरपिच्चत्थिमेणं तेरसजोयणसहस्साई तिण्णि य एगसट्टे जोयणसए छच्च एगूणवीसइभाए जोयणस्स अद्वभागं च आयामेणं ति) इसकी हा पूर्व पश्चिम में आयामकी अपेक्षा १३३६१ योजन की है और एक योजन के १९ भागों में ६ भाग प्रमाण और अर्धभाग प्रमाण है । (तस्स जीवा उत्तरेणं 'पाडीणपडीणायया हा लवणसमुदं पुट्ठा पुरथिमिल्लाए कोडोए पुरथिमिल्लं जाव लवणसमुहं पुट्ठा तेवत्तरिं जोयणसहस्साई णव य एगुत्तरे जोयणसए सत्तरलय एगूणवीसह भाए जोयणस्स अद्वभागं च आयामेणं) उसकी जीवा उत्तर दिशामें पूर्व से पश्चिमतक लम्बी है यह पूर्व दिशा संबंधी कोटी से पूर्व - दिक्संबंधी लवणसमुद्र का स्पर्श करती है और पश्चिमदिशा संबंधी कोटि से पश्चिमदिग्वर्ती लवण समुद्र को स्पर्श करती है यह जीवा आयाम की अपेक्षा ७३९०१ योजन और अर्द्ध भाग प्रमाण है (तस्स धणुं दाहिणेणं चउरासीडं ८४२११६ योनन भेटलो छे. 'तस्स वाहा पुरत्थिमपच्चत्थिमेगं तेरस जोयणसहस्साइं तिणिय एगसट्टे जोयणसए उच्च एगूणवीसइभाए जोयणस्स अद्धभागं च आयामेणं ति' नी वाहा પૂર્વ પશ્ચિમમાં આયામની અપેક્ષાએ ૧૩૩૬૧ ચેાજન જેટલી છે. અને એક ચેાજનના १८ लागोभां ६ लाग प्रमाणु अने अर्ध लाग प्रभाशु छे. 'तस्स जीवा उत्तरेणं पाडीण पडीया हा लत्रणसमुहं पुट्ठा पुरत्थिमिल्लाए कोडीए पुरत्थिमिल्लं जाव लवणसमुदं पुट्ठा तेवन्तरिं जोयणस इस्साई णवय एगुत्तरे जोयणसए सत्तरसय एगूणवीसइभाए जोयणस्स अद्धभागं च आयामेण येनी वा उत्तरद्विशामां पूर्वथी पश्चिम सुधी सांगी छे. से પૂર્વ દિશા સંબંધી કાટીથી પૂર્વાદિક્ સંબધી લવણુ સમુદ્રને સ્પર્શે છે અને પશ્ચિમદિશા સ'ખંધી કોટિથી પશ્ચિમ દિવતી' લવણુ સમુદ્રના સ્પર્શ કરે છે. એ જીવા આયામની अपेक्षा मे ७३८०१ योजन भने मर्द्ध लाग प्रभाणु छे. 'तस्स धणु' दाहिणेणं चउरासीई
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy