SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ - - १०८ अम्लीपप्राप्तिसूत्र तण्कुण्डमाह-रोहिया णं महाणई जहिं पक्डइ एत्थ णं मई पगे रोहियप्पवायकुंडे णाम कुंडे पणत्ते' रोहिता खलु महानदी यत्र प्रपतति अत्र खलु महदेकं रोहिता-प्रपातकुण्डं नाम कुण्ड प्रज्ञप्तम् , तस्य मानाचाह-'सवीसं' इत्यादि, 'सवीसं-जोयणसयं आयामविक्खंभेणं पण्णत्तं, तिण्णि असीए जोयणसए किंचि विसेसूणे परिक्खेवेणं, दस जोयणाई उव्वेहेणं, अच्छे सण्हे सो चेव वण्णओं' सविंशति-विंशतिसहितं योजनशतम् आयामविष्कम्भेण-दैविस्ताराभ्यां प्रज्ञप्तम् , त्रीणि अशीतानि अशीत्यधिकानि योजनशतानि किञ्चिद्विशेपोनानि किश्चिदधिकन्यूनानि परिक्षेपेण परिधिना दश योजनानि उद्वेधेन भूगतत्वेन अच्छः श्लक्ष्णः स एच वर्णकः पूर्वोक्त एव वर्णनपरपदसमूहो वोध्यः स च २१ पृष्ठोक्त गद्गाप्रपातकुण्डाधिकाराद वोध्यः, तदेवाह-'वइरतले बट्टे समतीरे जाव तोरणा' वज्रतलं-वज्ररत्नमयतलयुक्तम् वृत्तं वर्तुलम् समतीरं समानतटकम् यावत् यावत्पदेन-'रजतमयकूलं वज्रमयपापाणं सुवर्ण शुभ्र रजतमयवालुकाकर वैडूर्यमणि स्फटिक पटलाच्छादितं मुखावतारं सुखोत्तारं नानामणितीर्थ महं एगे रोहियप्पवायकुंडे णामं कुंडे पण्णत्ते) यह रोहिता नामकी महानदी जहां पर गिरती है वहां पर एक विशाल प्रपातकुण्ड है इसका नाम रोहितप्रपातकुण्ड है (सवीसं जोयणसयं आयामविक्खंभेणं पण्णत्तं तिष्णि असीए जोयणलए किंचिविसेसूणे परिक्खेवेणं दस जोयणाई उव्वेहेणं अच्छे सण्हे सौ चेव वण्णओ) यह रोहितप्रपात कुण्ड आयाम और विष्कम्भ की अपेक्षा १२० योजन का है इसका परिक्षेप कुछ कम ३८० योजन का है इसकी गहराई १० योजन की है अच्छ श्लक्ष्ण आदि पदों की व्याख्या गंगाप्रपातकुण्डके वर्णन से जान लेना चाहिये (वहरतले, वटूटे, समतीरे, जाव तोरणा, तस्लणं रोहिअप्प. वायकुण्डस्ल बहुमज्झदेसभाए एत्थणं महं एगे रोहियदीवे णामं दीवे पण्णत्ते) इसका तल भाग वज्ररत्न का बना हुआ है यह गोल है, तीर भाग सम हैनीचा ऊंचा नहीं है यहां यावत् पद से 'रजतमयकूलं, वज्रमयपाषाणं, सुवर्ण पवडइ एत्यण महं एगे रोहियप्पवायकुंडे णाम कुठे पण्णत्ते सशहिता नाम: महानही જ્યાં પડે છે ત્યાં એક વિશાળ પ્રપાત કુંડ છે. એનું નામ હિત પ્રપાત કુંડ છે. 'सवीस जोयणस आयामत्रिखंभेणं पण्णत्तं तिण्णि असीए जोयणसए किंचिविसेसूणे परिवखेवेणं इस जोयणाई उव्वेहेणं अच्छे सण्हे सो चेत्र वण्णओ' मा शहित प्रपात આયામ અને વિધ્વંભની અપેક્ષાએ ૧૨૦ એજન જેટલું છે. આને પરિક્ષેપ કંઈક કેમ ૩૮૦ એજન જેટલું છે. એની ઊંડાઈ ૧૦ એજન જેટલી છે. અચ્છ, લક્ષણ વગેરે पहानी व्याच्या विमा अपात हुन नमाथी गणी नम. 'चइरतले, घट्टे, समतीरे जाव तोरणा तस्सणं रोहिअप्पवायकुण्डस्स बहुमज्झदेसभाए एत्थ णं महं एग रोहियदीवे णामं दीवे पण्णत्ते' सन ARIL ORन मिमित छ. ये गाण छ. मना तीर मागसम है, यानी या नथी. मही यावत् ५४थी 'रजतमयकूलं वञमयपापाण
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy