SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - चतुर्थवक्षस्कारः सू० १० हैमवतवर्षस्य नामार्थनिरूपणम् ९३ मन्दरस्य पर्वतस्य दक्षिणेन तिर्यगसंख्येयान द्वीपसमुद्रान् व्यतिव्रज्य अन्यस्मिन् जम्बूद्वीपे द्वीपे दक्षिणेन द्वादश योजनसहस्राणि अवगाह्य, अत्र खलु शब्दापातिवृत्तवैतादयगिरिकुमारस्य शब्दापातिनी नाम राजधानी प्रज्ञप्ता, तस्या आयामादि मानादिकं विजयाराजधानीवत् अष्टमसूत्र तो बोध्यम् || सू० ९ ॥ अथ हैमवतवर्षस्य नामार्थं पृच्छति - 'से केणद्वेणं' इत्यादि । मूलम् - सेकेणट्टेणं अंते ! एवं बुच्चइ हेमवए वासे २१, गोयमा ! चुल्लहिमवंत महाहिमवंतेहिं वासहरपव्त्रएहिं दुहओ समवगूढे णिच्चं हेमं दलइ, णिच्चं हेमं दलइत्ता णिच्चं हेमं पगासइ हेमवर य इत्थ देवे महिद्धिए जाव पलिओवमट्टिइए परिवसइ, से तेणटुणं गोयमा ! एवं बुच्चइ हेमवए वासे हेमवए वासे ॥ सू० १०॥ 5 'महाद्युतिकः, महाबलः, महायशाः, महासौख्य:' इन पदोंका ग्रहण हुआ है इन पदों की व्याख्या अष्टम सूत्र में की गई है 'जाव रायहाणी' में जो यावत्पद् आया है उससे चतसृणां अग्रमहिषीणां तिसृणां परिषदां, सप्तानामनीका नाम् सप्तानामनीकाधिपतीनाम्, षोडशानाम् आत्मरक्षक देवसाहस्त्रीणां ' 'इत्यादि पाठसे लेकर शब्दापातिनी नाम 'यहां तकका पाठ गृहीत हुआ है। शब्दापातिनीनाम की राजधानी मन्दर पर्वतकी दक्षिण दिशामें तिर्यग्लोकवर्ती असंख्यात द्वीप समुद्रोंको पारकरके अन्य जम्बूद्वीप नामके द्वीपमें दक्षिण दिशाकी और १२ हजार योजन आगे जाने पर आती है इस राजधानी के आयाम आदिका मानादिक 'विजयराजधानी के जैसा ही है यह बात अष्टम सूत्र से जाननी चाहिये ॥ ९ ॥ द्धिए जाव महाणुभावे' भां ? यावत् यह आवे छे. तेनाथी 'महाद्युतिकः, महाबलः महायशाः, महासौख्यः मा यही ग्रहण थया छे. या यहोनी व्याच्या माभां सूत्रमां रेश छे 'जाव रायहाणी' भां ? यावत् यह मावेस छे तेनाथी 'चतसृणां अग्रमहिषीणां, तिसृणां परिपदां, स·तानामनीकानाम् सप्तनामनीकाविपकीनाम् पोडशानाम् आरक्षक देवसाह - स्त्रीणां' इत्याहि पाठथी भांडीने 'शब्दापातिनी नाम' ही सुधीने या संगृहीत थयो छे. શબ્દાપાતિની નામક રાજધાની મન્દર પતની દક્ષિણ દિશામાં તિય ગ્લાઢવતી અસખ્યાત દ્વીપ સમુદ્રોને પાર કરીને અન્ય જમ્મુદ્વીપ નામક દ્વીપમાં દક્ષિણ દિશા તરફ ૧૨ હજાર ચૈાજન આગળ ગયા પછી આવે છે. એ રાજધાનીના આયામ વગેરે માનાદિક વિજય रामधानी' छे से वात अष्टम सूत्रभांधी लड़ी सेवी लेहये ॥ सू.८ ॥
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy