SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ - ३१० आवश्यकसूत्रस्य तमेभ्यो लोकनायेभ्यो लोकहितेभ्यो लोकपदीपेभ्यो लोकमयोतकरेभ्यः, अभय दयेभ्यश्चक्षुर्दयेभ्यो मार्गदयेभ्यः शरणदयेभ्यो जीवदयेभ्यो वोधिदयेभ्यो धर्मदयेभ्यो धर्मदेशकेभ्यो धर्मनायकेभ्यो धर्मसारयिभ्यो धर्मवरचातुरन्तचक्रवर्ति भ्यो द्वीपस्त्राण शरण गतिः प्रतिष्ठा अमतिहतवरज्ञानदर्शनधरेभ्यो व्यावृत्तच्छद्मभ्यो जिनेभ्यो जापकेभ्यस्तीर्णेभ्यस्तारकेभ्यो बुद्धेभ्यो योधकेभ्यो मुक्तेभ्यो मोचके भ्यः सर्वज्ञेभ्यः सर्वदशिभ्यः शिवमचलमरुजमनन्तमक्षयमव्यागराधमपुनरा वृत्तिसिद्धिगतिनामधेय स्थान सम्माप्तभ्यो नमो जिनेभ्यो जितभयेभ्यः ।। मू०२॥ ॥ टीका ॥ 'नमोत्थु ण' नमोऽस्तु 'ण' इति वास्थालङ्कारेऽव्ययम् । 'अरिहताण' अरीन्-रागादिरूपान् शत्रून् घ्नन्ति नाशयन्तीति व्युत्पत्त्याऽत्र सिद्धार्हतोरुभयोररिहन्तपदेन ग्रहण वोय, तेभ्योऽरिहन्तृभ्यः, एवमग्रेऽपि सर्वत्रेदशस्थले। 'भगवताण' व्याख्यातो भगवन्छब्दार्थ। 'आइगराण' आदौ प्रथमतः स्वस्वशासनापेक्षया श्रुतचारित्रधर्मलक्षण कार्य कुर्वन्ति तच्छीला आदिकरास्तेभ्य. 'तित्थयराण तीर्यते पार्यते ससारमोहमहोदधिर्यन यस्मायस्मिन्वेति तीर्थ-चतुर्विध सङ्घस्तत्करणशीलत्वात् तीर्थकरास्तेभ्यः। 'सयसबुद्धाण' स्वय-परोपदेशमन्तरेण सम्बुद्धा सम्यक्तया बोध प्राप्ताः-स्वयसम्बुद्धास्तेभ्यः । 'पुरिसुत्तमाण' पुरुषेषु उत्तमाः श्रेष्ठा ज्ञानाद्यनन्तगुणवचात् इति पुरुषोत्तमास्तेभ्यः । पुरिससीहाण' पुरुषेषु सिंहा कर्म रूप शत्रुको जीतने वाले अरिहन्त और सिद्ध भगवान को नमस्कार हो । श्रुतचारित्ररूप धर्मकी आदि करनेवाले, जिससे ससार समुद्र तिरा जाय उसे 'तीर्थ' कहते है, वह तीर्थ चार प्रकार का है-साधु साध्वी श्रावक श्राविका ! इस चतुर्विध सघ की स्थापना करने वाले, स्वय योधको पाने वाले, ज्ञानादि अनन्त गुणोंके કર્મરૂપ શત્રુને જીતવાવાળા અરિહનત અને સિદ્ધ ભગવાનને નમસ્કાર થાય થતચારિત્ર રૂપ ધર્મની આદિ કરવાવાળા, જેનાથી સ સારસમુદ્ર તરી શકાય તેને "ती" छ, ते तीर्थ यार प्रारना छ, साधु-सायी, श्राप४ मत श्रावि, એ ચતુર્વિધ સંઘની સ્થાપના કરવાવાળા, વય બેધને પ્રાપ્ત કરવાવાળા, જ્ઞાનાદિ અનન્ત ગુણના ધારક હોવાથી પુરુમાં શ્રેષ્ઠ, રાગદ્વેષ આદિ શત્રુઓને પરાજય १-कृयो हेतुताच्छील्येति तरि ट।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy