SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ ३१० आवश्यक सूत्रस्य मेभ्यो लोकनाथेभ्यो लोकहितेभ्यो लोकमदीपेभ्यो लोकप्रयोतकरेभ्यः, अभयदयेभ्यश्चक्षुर्दयेभ्यो मार्गदयेभ्यः शरणदयेभ्यो जीवदयेभ्यो वोधिदयेभ्यो धर्मदयेभ्यो धर्म्म देशकेभ्यो धर्मनायकेभ्यो धर्मसारथिभ्यो धर्मवरचा तुरन्त चक्रवर्त्ति - भ्यो द्वीपस्त्राण शरण गतिः प्रतिष्ठा अप्रतिहतारज्ञानदर्शनधरेभ्यो व्यावृत्तच्छ्द्मभ्यो जिनेभ्यो जापकेभ्यस्तीर्णेभ्यस्तारकेभ्यो उद्धेभ्यो बोधकेभ्यो मुक्तेभ्यो मोचके भ्यः सर्वज्ञेभ्यः सर्वदशिभ्यः शिवमचलमरुजमनन्तमक्षयमन्यानाधमपुनरा वृत्ति सिद्धिगतिनामधेय स्थान सम्प्राप्तभ्यो नमो जिनेभ्यो जितभयेभ्यः || सू० २ ॥ ॥ टीका ॥ 'नमोत्यु ण' नमोऽस्तु 'ण' इति वाक्यालङ्कारेऽव्ययम् । 'अरिहताण' अरीन् = रागादिरूपान् शत्रून् घ्नन्ति = नाशयन्तीति व्युत्पत्त्याऽत्र सिद्धाऽर्द्धतोरुभयोररिहन्तृपदेन ग्रहण बोय, तेभ्योऽरिहन्तृभ्यः, एवमग्रेऽपि सर्वनेदृशस्थले । 'भगवताण' व्याख्यातो भगवessदार्थः । 'आइगराण' आदौ प्रथमतः स्वस्वशासनापेक्षया श्रुतचारित्रधर्मलक्षण कार्य कुर्वीत तच्छीला आदिकेरास्तेभ्यः 'तित्थयराण' तीर्यते= पार्यते ससारमोहमहोदधिर्येन यस्मात्रस्मिन्वेति तीर्थ चतुर्विधः सङ्घस्तत्करणशीलत्वात् तीर्थकरास्तेभ्यः । ' सयसबुद्धाण' स्वय= परोपदेशमन्तरेण सम्बुद्धा:= सम्यक्तया बोध प्राप्ताः - स्वयसम्बुद्धास्तेभ्य । ' पुरिमुत्तमाण' पुरुषेषु उत्तमाः श्रेष्ठा ज्ञानानन्तगुणत्वात् इति पुरुषोत्तमास्तेभ्य' । पुरिससीहाण 'पुरुषेषु सिंहा कर्म रूप शत्रुको जीतने वाले अरिहन्त और सिद्ध भगवान को नमस्कार हो । तचारित्ररूप धर्मकी आदि करनेवाले, जिससे ससार समुद्र तिरा जाय उसे 'तीर्थ' कहते हैं, वह तीर्थ चार प्रकार का है - साधु साध्वी श्रावक श्राविका ! इस चतुर्विध संघ की स्थापना करने वाले, स्वय बोधको पाने वाले, ज्ञानादि अनन्त गुणोंके કર્મરૂપ શત્રુને જીતવાવાળા અન્તિ અને સિદ્ધ ભગવાનને નમસ્કાર થાય શ્રુતચારિત્ર રૂપ ધર્મની આદિ કરવાવાળા, જેનાથી સસારસમુદ્ર તરી શકાય તેને "तीर्थ" उडे छे, ते तीर्थ यार प्रहारना है, साधु-साध्वी, श्रीवः अने श्राविश्र, એ ચતુર્વિધ સંઘની સ્થાપના કરવાવાળા, સ્વય બૈધને પ્રાપ્ત કરવાવાળા, જ્ઞાદિ અનન્ત ગુણાના ધારક હેાવાથી પુરુષામા શ્રષ્ઠ, રાગદ્વેષ આદિ શત્રુઓને પરાજય १-कमो हेतुताच्छील्येति कर्तरि टः ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy