SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ मुनितोषणी टीका, प्रत्याख्यानाभ्ययनम् - ६ ३०३ अनाभोगसहसा कारव्यतिरिक्ता महत्तरादयो यत्र तदनाकारम् (६) । 'परिमाणकड' परिमाण = दयादिरूप कृत = विति यस्मिस्तत् ( ७ ) । 'निरवसेस' निर्गतानि अवशेपाणि=अवशिष्टान्यशनपानादीनि यत्र तत्, सर्वथाऽशनादिपरित्यागरूपमित्यर्थ' (८) । ' सकेय' सङ्केतः=अङ्गुल्यादिचालनस्त्ररूपश्चिह्नविशेष', सोऽस्मिन्नस्तीति सङ्केतम्' --अङ्गुल्यादिसङ्केतावधिकमित्यर्थः, मुष्टिमोचनाऽङ्गुल्यादि परिचालनादिक्रियातः प्रागेव प्रत्याख्यानमिति भावः ( ९ ) । 'अद्धाए' अद्धा = कालो= मुहूर्त्त पौरुष्यादिकस्तस्याः (१०) । प्रत्याख्यानमिति दशस्वपि सम्बभ्यते । अद्धापत्याख्यान चानेकधा तदुपदर्श्यते (१) नमोक्कारसहियपच्चक्खाण उग्गए सूरे नमुक्कारसहिय पच्चक्खामि चउविहपि आहार असण पाण खाइम साइम अन्नत्थणाभोगेण (१) सहसागारेण (२) वोसिरामि । अपवाद रूप आगार ( छूट ) न रक्खे जायँ उसे अणागार कहते हैं, (७) परिमाणकृत - जिसमें दत्ति (दात) आदिका परिमाण किया जाय । (८) निरवशेष - जिसमे अशनादि का सर्वथा त्याग हो । (९) सकेतजिसमे मुट्ठी खोलने आदि का संकेत हो, जैसे- 'मैं जबतक मुठी नही खोलूँगा तबतक मेरे प्रत्याख्यान है' इत्यादि । (१०) अद्धाप्रत्याख्यान - मुहर्त्त पौरपी आदि काल सम्वन्धी प्रत्याख्यान | इसके अनेक भेद है, उनमें से मुख्य २ दस भेद कहते हैं जो संस्कृत टीका मे स्पष्ट हैं | सृ० १ ॥ तेने मायागार उडे हे (७) परिभायुद्धृत-गेमा हत्ति ( हात ) महिनु परिभायु ४२वाभा भावे (८) निरवशेष-नेमा अशनाहिना सर्वथा त्याग होय (5) सडेतજેમા મુઠ્ઠી ખેલવા આદિના સ કેત હાય, જેવી રીતે કે “હુ જ્યા સુધી મુઠ્ઠી નહિ ખેાલુ ત્યા સુધી મારે પ્રત્યાખ્યાન છે” ઇત્યાદિ (૧૦) અદ્ધાપ્રત્યાખ્યાનમુહૂર્ત પેસ્પી આદિ કાલ સબન્ધી પ્રત્યાખ્યાન તેના અનેક ભેદ છે, તેમા મુખ્ય મુખ્ય દસ ભેદ કહે છે જે સસ્કૃત ટીકામા સ્પષ્ટ છે (સ્૦૧) १ अर्श आदित्वान्मत्वर्थीयोऽच् । -
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy