SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ सुनितोपणी टीका, प्रत्याख्यानाध्ययनम् - ६ ३०३ " अनाभोगसहसाकारव्यतिरिक्ता महत्तरादयो यत्र तदनाकारम् (६) । 'परिमाणकड', परिमाण = दन्त्यादिरूप कृत = त्रिति यस्मिस्तत् ( ७ ) । 'निरवसेस' निर्गतानि अत्रशेपाणि=अवशिष्टान्यशनपानादीनि यत्र तत्, सर्वथाऽशनादिपरित्यागरूपमित्यर्थः (८) । ‘ सकेय' सङ्केतः=अङ्गुल्यादिचालनस्त्ररूपश्चिह्नविशेषः सोऽस्मिन्नस्तीति सङ्केतम्' –अङ्गुल्यादिसङ्केतावधिकमित्यर्थ, सृष्टिमोचनाऽङ्गुल्यादिपरिचालनादिक्रियातः प्रागेव प्रत्याख्यानमिति भावः (९) । 'अद्वाए' अद्धा = कालो= मुहूर्त्त पौरुष्यादिकस्तस्या (१०) । प्रत्याख्यानमिति दशस्वपि सम्बध्यते । अद्वामत्याख्यान चानेकधा तदुपदर्श्यते(१) नमोक्कारसहियपञ्चक्खाण C उग्गए सूरे नमुक्कारसहिय पच्चक्खामि चउविहपि आहार असण पाण खाइम साइम अन्नत्थणाभोगेण (१) सहसागारेणं (२) वोसिरामि । अपवाद रूप आगार ( छूट ) न रक्खे जायँ उसे अणागार कहते हैं, (७) परिमाणकृत - जिसमें दत्ति (दात) आदिका परिमाण किया जाय । (८) निरवशेष - जिसमें अशनादि का सर्वथा त्याग हो । (९) सकेतजिसमे मुट्ठी खोल्ने आदि का सकेत हो, जैसे- 'मैं जनतक मुट्ठी नही खोलूँगा तबतक मेरे प्रत्याख्यान है' इत्यादि । (१०) अद्धाप्रत्याख्यान - मुहूर्त्त पौरपी आदि काल सम्बन्धी प्रत्याख्यान | इसके अनेक भेद है, उनमें से मुख्य २ दस भेद कहते हैं जो सस्कृत टीका में स्पष्ट हैं || सू० १ ॥ તેને અણુાગાર કહે છે (૭) પરિમાણુકૃત-જેમા ત્તિ (દાત ) અદિનું પરિમાણુ पुरवामा आवे (८) निरवशेष - नेमा अशनाहिना सर्वथा त्याग होय (७) सतજેમા મુઠ્ઠી ખેલવા આદિના સ કેંત હાય, જેવી રીતે કે નહિ ખેાલુ ત્યા સુધી મારે પ્રત્યાખ્યાન છે” ઇત્યાદિ. મુહૂર્ત પાષી આદિ કાલ સખી પ્રત્યાખ્યાન તેના અનેક મુખ્ય દસ ભેદ કહે છે જે સસ્કૃત ટીકામા સ્પષ્ટ છે (સ્૦૧) १ अर्श आदित्वान्मत्वर्थीयोऽच् । “હુ જ્યા સુધી મુઠ્ઠી (૧૦) અદ્ધાપ્રત્યાખ્યાન ભેદ છે, તેમા મુખ્ય -
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy