SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ - - मुनितोपणी टीका, प्रत्याख्यानाध्ययनम्-६ (६) परिमाणकृत (७) निरवशेपम् (८)। सङ्केत (९) चैव अद्रायाः (१०) प्रत्याख्यान भवति दशधा ॥ सू० १॥ ॥टीका ॥ 'पच्चक्खाणे' प्रत्याख्यायते-गुस्साक्षिक तदभावे स्वसाक्षिक वा प्रतिपिध्यते हेयरस्तु, अनागतपाप वा येनेति मित्याल्यानम् । 'दसविहे' दशविध 'पण्णत्ते' प्रज्ञप्त भगवतेत्यर्थात् । 'तजहा' तयथा भविष्यमें लगनेवाले पापों से निवृत्त होने के लिये गुरुसाक्षी या आत्मसाक्षी से हेय वस्तु के त्याग करने को प्रत्याख्यान कहते हैं, वह दस प्रकार का है ભવિષ્યમાં લાગવાવાળા પાપોથી નિવૃત્ત થવા માટે ગુરુની સાક્ષી અથવા તે આત્મની સાક્ષીથી હેય વસ્તુને ત્યાગ કરે તેને પ્રત્યાખ્યાન કહે છે, તે દસ प्रारना - १-'प्रत्याख्यानम्' अत्र करणे, यद्वा भावे प्रत्याइ-पूर्वका चसिड् व्यक्ताया वाचि इत्यस्माल्ल्युटि, तस्यार्द्धधातुकत्वात्तस्मिन् परे चसिड' खुशाबादेशे, वशानः शफारस्य 'शस्य यो वे' ति यादेशे प्रत्याख्यानम् । यत्तु 'रया प्रमथने' इत्यस्य भत्याइपूर्वकस्य ल्युडन्तस्य प्रत्याख्यान भवती'-ति तथा प्रत्याख्यातीति प्रत्याख्याते'-ति च केचिदाहुस्तव्याकरणाज्ञानमूलकम् , 'ख्या मथने' इत्यस्य सार्वधातुकमात्रविपयफ्लात्, तदुन 'सस्थानत्व नम. ख्यात्रे' इति वार्तिके व्याकरणमहाभाष्यकारपतञ्जलिना-'नमः ख्यात्रे' इत्यत्र चसिडः खुशाबादेशे शमारस्य 'शस्य यो वे' ति कृतीयादेश 'शपरे विसर्जनीयः' इति सूत्र प्रत्यसिद्धः शर्परखपरत्वाद्विसर्गस्थ विसर्ग एव भवति न तु 'कुप्वो ४ क * पौ चे-ति सस्थानत्व (जिह्वामूलीयत्व) मिति 'नम ख्यारे' इत्यत्र सस्थानत्याभावश्चसिडः खशाआदेशस्य प्रयोजनमितरथा जिहामूलीयस्य दुर्वारत्वात्, यदि तु 'ख्या प्रकथने' इत्यस्य उनादी प्रयोग. स्यानदास्मातचि 'नम ख्यात्रे' इत्यत्र 'शपरे०' इत्यस्यामप्त्या निहामूलीयो दुर स्यादिति भाप्यासद्गतिः स्पप्टैव । अतएव 'पुख्यानम्। इत्यत्र 'पुमः खग्यम्परे' इति रु , 'सौख्ये भवः' इत्यर्थे 'योपवादगुरूपोत्तमादि'-ति बुन, 'आरयातम्' इत्यादौ 'सयोगादरातो धातोर्यण्वतः' इतिनिठानत्वम् , 'पर्याख्यानम् , इत्यादौ णत्व च 'शस्य यो वे'-त्यस्याऽसिद्धत्वेन नेति अपश्चितमन्यत्र विस्तरेण ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy