SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका, प्रत्याख्यानाध्ययनम् - ६ ३०१ निरवशेषम् ( ८ ) । सङ्केत (९) चैत्र अद्रायाः (६) परिमाणकृत (७) (१०) प्रत्याख्यान भवति दशधा || सू० १ ॥ ॥ टीका ॥ ' पच्चक्खाणे ' प्रत्याख्यायते = गुरसाक्षिक तदभावे स्वसाक्षिक वा प्रतिविध्यते यस्तु, अनागतपाप वा येनेति प्रत्याख्यानम् | 'दसविहे ' दशचिव 'पण्णत्ते' प्रज्ञप्त भगवतेत्यर्थात् । ' तजहा' तयथा भविष्य में लगनेवाले पापों से निवृत्त होने के लिये गुरुसाक्षी या आत्मसाक्षी से हेय वस्तु के त्याग करने को प्रत्याख्यान कहते हैं, वह दस प्रकार का है ભવિષ્યમાં લાગવાવાળા પાપાથી નિવૃત્ત થવા માટે ગુરુની સાક્ષી અથવા તેા આત્મની સાક્ષીથી હેય વસ્તુના ત્યાગ કરવા તેને પ્રત્યાખ્યાન કહે છે, તે દસ अारना छे १ - 'प्रत्याख्यानम्' अत्र करणे, यद्वा भावे प्रत्याइ पूर्वकात् चक्षिड् व्यक्ताया वाचि इत्यस्माल्ल्युटि, तस्यार्द्धधातुकत्वात्तस्मिन् परे चक्षिड' ख्गावादेशे, खुशालः शकारस्य 'शस्य यो वे' ति यादेशे प्रत्याख्यानम् । यत्तु 'ख्या प्रकथने ' इत्यस्य प्रत्यादपूर्वकस्य ल्युडन्तस्य प्रत्यारयान भवती ' - ति ' तथा प्रत्याख्यातीति प्रत्याख्याते ' -ति च केचिदाहुस्तद्व्याकरणाज्ञानमृल्कम्, 'रया प्रस्थने' इत्यस्य सार्वधातुमात्रविषयकत्वात्, तदुक्त 'सस्थानत्व नम. ख्यात्रे' इति वार्तिके व्याकरणमहाभाष्यकार पतञ्जलिना - 'नमः ख्यात्रे' इत्यत्र चक्षिड ख्शानादेशे शकारस्य 'शस्य यो वे' ति कृतो यादेश. 'शर्परे विसर्जनीय' ' इति सूत्र मत्यसिद्ध शर्परखर्परत्वाद्विसर्गस्य निसर्ग एव भवति न तु 'कुप्वो पो चे' - ति सस्थानत्व (जिह्वामूलीयत्व) मिति 'नम. ख्यात्रे' इत्यत्र सस्थानत्वाभावश्चक्षिड ख्शानादेशस्य प्रयोजनमितरथा जिह्वामूलीयस्य दुर्वारत्यात्, यदि तु 'ख्या प्रकथने' इत्यस्य ठनादौ प्रयोग स्यानदास्माचि 'नम ख्यात्रे' इत्यत्र 'शर्परे० ' इत्यस्यामप्त्या जिद्दामूलीयो दुर्वार स्यादिति भाष्यासद्गति स्पष्टैव । अतएव 'पुख्यानम् ' इत्यत्र 'पुम खम्यम्परे' इति रु, 'सौख्ये भव ' इत्यर्थे 'योपाद्गुरूपोत्तमादि' - ति बुजु, 'आख्यातम्' इत्यादी 'सयोगांदरातो धातोर्यण्त्रत ' इतिनिष्ठानत्वम्, 'पर्याख्यानम् इत्यादौ णत्व च 'शस्य यो वे' - त्यस्याऽसिद्धत्वेन नेति पञ्चितमन्यत्र विस्तरेण ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy