SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ २७४ आवश्यकमूत्रस्य उपसम्पधे-स्वीरें । 'अपम' अनम-मैथुनलक्षणाऽकुशलकम परियाणामि' परिजानामि-परित्यजामि । 'बम' ब्रह्म मैथुनपरित्यागलक्षण कुशलकर्मशीलमित्यर्थः, 'उपसपज्जामि' उपसम्पद्ये अङ्गीकर्चे । एवम्-'अप्प' 'अल्पम्मुमुक्षुभिरनाचरित 'कप्प' कल्पाकरण-चरणस्वरूप आचारस्तम्, 'अन्नाण' जीवादिवस्तुनो यथारस्थितस्वरूपानिर्णयलक्षणमज्ञानम् , 'नाण' ज्ञायते-परिच्छि घते वस्त्वनेनास्माद्वेति ज्ञानम-प्रस्तुयथावत्स्वरूपक, यद्वा ज्ञातिनिम्बस्तुयथाव स्वरूपानुभास्तत् , 'अकिरिय' अक्रियाम्, ननोऽत्र दुरर्थक्खादुष्टा क्रियामिति, यद्वा अप्राशस्त्यार्थकोऽत्र नन्, तेनामशस्ता क्रिया नास्तिकवादस्वरूपामित्यर्थः, 'फिरिय' क्रिया सम्यगव्यापारः, सम्यग्वादो वा ताम्, 'मिच्छत्त' मिथ्यात्वतत्त्वार्थाश्रद्धानविपर्यस्तश्रद्धानमित्यर्थः, तथा चोक्तम्-'मिच्छत्त जिणधम्म विवरीय' इति । 'सम्मत्त' सम्यक्त्व सामान्य विशेषाभ्या जिनमणीतजीवादि पदार्थसार्थस्य श्रद्धानम् । 'अबोहि' अबोधि: आत्मनो मिथ्यात्वपरिणामस्तम्। 'वोहिं' चोधि: आत्मनः सफलदुःखक्षयनिदानजिनधर्ममाप्तिस्तम्, 'अमग्ग' निवृत्तिरूप सयम को स्वीकार करता हूँ, मैथुनरूप अकृत्य को छोड कर ब्रह्मचर्यरूप शुभ अनुष्ठान को स्वीकार करता हूँ, अ. कल्पनीय को छोड कर करणचरणरूप कल्प को स्वीकार करता हूँ, अज्ञान को त्याग कर ज्ञान को अङ्गीकार करता हूँ, नास्तिक वादरूप अक्रिया को छोडकर आस्तिकवाद रूप क्रिया को ग्रहण करता हूँ, मिथ्यात्व को त्याग कर सम्यक्त्व को स्वीकार करता हूँ, आत्मा के मिथ्यात्व परिणामरूप अयोधि को छोड कर सकल दुखनाशक जिनधर्मप्राप्तिरूप बोधि को ग्रहण करता हूँ और जिनमतसे विरुद्ध पार्श्वस्थ निहव तथा कुतीर्थ-सेवित अमार्ग પ્રાચર્યરૂપ શુભ અનુષ્ઠાનને સ્વીકાર કરૂ છુ અકલ્પનીયને છોડીને કરણચરણરૂપ ક૯૫ને સ્વીકાર કરૂ છુ અજ્ઞાનને છોડીને જ્ઞાનને અગીકાર કરું છું નાસ્તિકવાદરૂપ અક્રિયાને ત્યાગ કરીને આસ્તિકવાદરૂપ ક્રિયાને ગ્રહણ કરૂ છું મિથ્યાત્વને ત્યાગ કરીને સમ્યકત્વને સ્વીકાર કરૂ છુ આત્માના મિથ્યાત્વપરિથામરૂપ અધિને છેડીને સકલ દુખને નાશ કરનાર જિનધર્મની પ્રાપ્તિરૂપ બોધિને ગ્રહણ કરૂ છુ, અને જિનમતથી વિરુદ્ધ પાર્શ્વસ્થ નિદ્ધવ તથા કુતીર્થિ
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy