SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ २६६ आवश्यकत्रस्य वनस्पतयः, जीवाः पत्रेन्द्रियाः, सचाः पृथिव्यतेजोगायत्र ; प्राणाच भूताभ जीवाथ सचाश्चेत्येतेपामितरेतरयोगद्वन्दे माण भूत-जीव-सत्वाः, सर्वे च ते माण-भूत-जीव-सत्चाचेति सर्व-प्राण-भूत-जीर-सत्वाः , उक्त च 'प्राणा द्वि-त्रि-चतुः मोक्ता, भूतास्तु तरव' स्मृताः। जीया पश्चेन्द्रिया जेयाः, शेषा. सत्वा इतीरिताः' इति । तेपाम् 'आसायणाए' आगातनया त्रितयमरूपणादिरूपया, वितय मरूपणा यथा-'अगष्ठपर्वमानात्मवन्तो द्वीन्द्रियादयः, भूतसत्त्वा वनस्पतिथि व्यादिरूपा अजीवा एव चेतनगतस्पन्दनादिचेष्टारहितत्वाद, जीवास्तु क्षणिका" इत्यादि । 'कालस्स' कालस्य, 'आसायणाए' आशातनया, कालाऽऽशातना च-'वर्तनालक्षण. कालो नास्ति' इत्यपलापरूपा, काल एव कर्ता यथा-'काल: पचति भूतानि, काल. सहरते प्रजाः । कालः सुप्तेषु जागत्ति, कालो हि दुरति क्रम ॥' इत्येकान्तकालसर्तृत्वरूपया वा । 'मुयस्स' श्रूयते इति श्रुत-भग वनस्पतिकायरूप भूत, पञ्चेन्द्रियरूप जीव और पृथिवी आदि सत्त्व, इन मयकी असत्य प्ररूपणारूप आशातना से, वह असत्य प्ररूपणा जैसे-'दीन्द्रिय आदिमें आत्मा अगठे के पर्व (पोर) के बराबर होती है, वनस्पति और पृथिवी आदि तो हलन चलन आदि चेष्टा के न होने से अचेतन ही है और जीव भी क्षणिक ही हैं' इत्यादि । वर्त्तनालक्षण काल नहीं है। इस प्रकारकी, अथवा 'काल ही सबकुछ करता है जीवों को पचाता है उनका सहार करता और ससार के सोये रहने पर जागता है अतएव काल दुनिवार है। इस प्रकार काल को एकान्त कर्त्ता माननेरूप आशातना से । भगवान महावीर के मुखचन्द्र से निस्सृत, गणधरके कर्णमें पहुँचा સર્વના અસત્ય પ્રરૂપણારૂપ આશાતનાથી, તે અસત્ય પ્રરૂપણ– જેમકે “કન્દ્રિય આદિમાં આત્મા અગુઠાના પર્વ પિ૨ની બરાબર હોય છે વનસ્પતિ અને પૃથ્વી વગેરે હલન-ચલન આદિ ચેષ્ટા કરતા નથી તેથી અચેતન જ છે, અને જીવ પણ ક્ષણિક છે” ઈત્યાદિ વર્તાના લક્ષણ કાલ નથી” “આ પ્રકારની અથવા કાલજ સર્વ કાઈ કરે છે અને પચાવે છે તેમને સહાય કરે છે અને સ સાર સુવે છે ત્યારે તે કાલા જાગે છે, એટલા માટે “કાલ' દુવિાર છે એ પ્રમાણે કાલને એકાન્ત કર્તા માનવા રૂપ આશાતનાથી ભગવાન મહાવીરના મુખરૂપચન્દ્રમાથી નિકળી ગણધરના
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy