SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका, प्रतिक्रमणा ययनम् - ४ चित्तवृत्तयोऽमत्याख्याना अविरताः शक्तिमन्तः सन्तोऽपि शासनसमुन्नतिमकुर्वाणा सन्ति - इत्येवरूपा । देवीनामप्याशातनैवमेव । ' इहलोगस्स' इहलोको = मनुष्यलोकस्तस्य 'आसायणाए' आगातनया न्यूनाधिकत्वनिरूपणादिलक्षणया | एवमेव परलोकस्याssशातनाऽपि, अन परलोकः = स्वर्गनरकादिलक्षणः । 'केवलीण' केवलिनाम्, 'आस्रायणाए' आशातनया = ' केवलिनः कैवल्याकवलाहारादिक न कुर्वन्ति - इत्यादिरूपया । ' केवलिपन्ननस्स ' केवल्मिज्ञप्तस्य 'धम्मस्स' धर्म्मस्य = जीवदया - सत्या - Sस्तेय - ब्रह्मचर्य - क्षान्ति - पञ्चेन्द्रियनिग्रहरूपस्य, 'आसायणाए' आशातनया = विपरीतनिरूपणस्वरूपया | 'सदेवमणुयासुरस्त' सदेवमनुष्यासुरस्य देव - मनुष्या - ऽसुरसहितस्य, 'लोगस्स ' लोकस्य, 'आसायणाए' आशातनया = वितथमरूपणस्वरूपया । 'सव्वपाणभूयजीवसत्ताण' प्राणाः प्राणिनो व्यकेन्द्रिया द्वि-नि-चतुरिन्द्रियलक्षणाः, भूता = वासनामें आसक्त, अप्रत्याख्यानी, अविरती हैं, और शक्तिमान होते हुए भी शासन की उन्नति नही करते है " इत्यादि । इसी प्रकार देवी की भी आशातना समझना । २६५ + # इस लोक की न्यूनाधिकन्च - निरूपणरूप आशातनासे, ऐसेही 'स्वर्ग नरक आदि रूप परलोक की आसातनासे । ' 'केवली कचलाहार आदि नही करते हैं' इत्यादि विरुद्ध प्ररूपणारूप केवली की आशातना से । केवलिप्ररूपित धर्मकी विपरीत प्ररूपणारूप आशातना से | देव मनुष्य और असुर सहित लोककी असत्य प्ररूपणारूप आशातना से । हीन्द्रियादि प्राणी, અપ્રત્યાખ્યાની, અવિરતિ છે, અને કિતમાન હોવા છનાય પપ્પુ શાસનની ઉન્નતિ કરતા નર્યા, ત્યાદિ એ પ્રમાણે દેવીની પણ આશાતના સમજવી + આ લેાકની વ્યૂનાધિકત્વ નિરૂપણુ રૂપ આશાતનાથી, એવીજ રીતે સ્વ-નનક આદિ રૂપ પલાકની આશાતનાચી “ કેવલી કવલ આહાર આદિ કરતા નથી ” વગેરે વિરુદ્ધ પ્રરૂપણારૂપ કેવલીની આશાતનાર્થી કેવલી પ્રરૂપિત ધર્મની વિપરીત પ્રરૂપણા રૂપ આશાતનાથી દેવમનુષ્ય અને અસુર સહિત લેાકની અમત્ય પ્રરૂપણા રૂપ આહનાથી હ્રોન્ડ્રિયાદિ પ્રાી, વનસ્પતિકાયરૂપ ભૂત, પચેદ્રિયરૂપ છત્ર અને પૃથ્વી આદિ સત્ત્વ, એ
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy