SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ २५४ आवश्यक सूत्रस्य आ= समन्तात्' शात्यन्ते = अपनीयन्ते ज्ञानादयो गुणा याभिरिति यद्वा निरुक्तरीत्या आ= आयः सम्यग्ज्ञानादिलाभस्तस्य शातना'=खण्डनाः आशावनास्वाभिः । सम्वन्धस्तु पूर्ववदेन, अनेकवचन त्वार्थत्वात्, एतास्त्रयत्रिंशदानातनाः प्रकरणान्तरोक्ता गुरुसम्बन्धिन्यो बोद्धव्याः, ता यथा - (१) राज्निकस्य पुरतो गमनम्, (२) पार्श्वतः समश्रेण्या गमनम्, (३) 'आसन्न तो गमनम् . ए (४) रात्नि कस्य पुरतोऽवस्थानम्, (५) पार्श्वतोऽवस्थानम्, (६) आसन्नावस्थानम्, (७) पुरतो निषदनम्, (८) पार्श्वतो निपदनम्, (९) आसन्ननिपदन चेति ना । (१०) सज्ञाभूमिं गतवतोर्गुरुशिष्ययोर्गुस्तः पूर्वमाचमनम्, (११) गमनागमनयो. पूर्वमालोचनम्, (१२) गुरणा सलपितुमागतेन सह गुरतः पूर्वे सल्पनम्, (१३) 'को जागर्त्तीिति कः स्वपितीति वा' रात्रौ गुरुणा पृष्टस्य जाग्रतोऽपि शिष्यस्या - ज्ञानादि - रत्नत्रयका लाभ जिसके द्वारा खण्डित होता है वह गुरुसम्बन्धी 'आशातना' तेंतीस प्रकारकी है- (१) गुरु से आगे चलना, (२) बराबर चलना, (३) अत्यन्त नजदीक चलना, (४) गुरुके आगे खडा रहना, (५) बराबर खडा रहना, (६) अधिक पास में खड़ा रहना, (७) गुरुके आगे बैठना, (८) बराबर बैठना, (९) अत्यन्त समीप बैठना, (१०) गुरुके साथ सज्ञाभूमि जाने पर गुरुसे पहले शौच करना, (११) उपाश्रय में आकर गुरु के पहले इर्यावही - प्रतिक्रमण करना, (१२) गुरु से वार्तालाप करने के लिए आये हुए के साथ गुरु के पहले बोलना, (१३) 'कौन सोया कौन जागता है ?" ज्ञानाहि-रत्न-त्रयने। साल જૈના દ્વારા ખંડિત થતા હાય તે ગુરુસ બ ધી આશાતના ' तेन्रीश प्रहारनी छे. इस प्रकार 66 - (१) गुरुनी मागण व्यासवु, (२) मरागर यासवु, (3) अत्यन्त नलुभा यादवु, (૪) ગુરુની આગળ ઉભા રહેવુ, (૫) અરામર ઉભા રહેવુ, (૬) એકદમ નજીકમા ઉભા रहेवु, (७) गुरुनी मागण मेसवु, (८) मरामर मेसवु, (८) मेहमनलमा नेसवु (૧૦) ગુરુની સાથે સજ્ઞાભૂમિ જાતા ગુરુની પહેલા શૌચ કરવુ, (૧૧) ઉપા શ્રયમાં આવીને ગુરુના પહેલા ધૈર્યાવહી પ્રતિક્રમણુ કરવુ, (૧૨) ગુરુની સાથે વાર્તાલાપ કરવા માટે આવેલાની સાથે ગુરુ વાત કરે તે પહેલા વાત કરવી, (૧૩) કાણુ સુતેલા છે ? કાણુ જાગે છે? આ પ્રમાણે રાત્રીએ ગુરુજી પૂછે ત્યારે १- आसन्नत = निकटत |
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy