SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ २४४ भावश्यकमूत्रस्य __ अन्योन्यक्रियासप्तैकिका, (१५) भारना, (१६) विमुक्तिश्चेति पोडशाध्ययनात्मको द्वितीयश्रुतसन्धः, इति मिलित्वा पञ्चविंशतिर ययनानि, माल्पा-प्रकृष्टः कल्पः स (१-२) चोद्घाताऽनुद्घाता-55 -(३) रोपणारूपाध्ययनत्रयात्मकनिशीथापर नामक इति सकला सङ्कलनयाऽष्टाविंशतिरभ्ययनानि, तथा चाऽऽचारपदेन पञ्चविंशतेरध्ययनाना, मक्ल्पपदेन च त्रयाणामध्यनाना ग्रहणमभिमेत्य आचाराश्च भकल्पाचेति द्वन्द्वेनाऽऽचारप्रकल्पास्तैरिति बहुपचनमुक्तम् ॥ 'एगूगतीसाए' एकोनत्रिंशता, 'पावसुयप्पसगेहिं पातयन्त्यात्मान दुर्गतारिति पापानि, श्रूयन्ते गुरुमुखादिति श्रुतानि शास्त्राणि, पापानि-पापरूपाणि श्रुतानि, पापश्रुतानि तेपा मसगाः तद्विवेचनरूपास्तदभ्यसनरूपा वा पापश्रुतप्रसङ्गास्तै, तर पापश्रुतानि यथा-भौमोत्पातस्थमा-ऽन्तरिक्षाग-स्वर-व्यञ्जनक्रियासप्तैकिकाध्ययन, (१५) भावनाप्ययन, (१६) विमुक्ताध्ययन, इस प्रकार दोनों मिलाकर पच्चीस अध्ययन हुए, और निशीथ के तीन--(१) उद्धात, (२) अनुद्धात, (३) आरोपणा, इन अट्ठाईस अध्ययनों की श्रद्धा प्ररूपणा मादिमे जो कोई अतिचार किया गया हो तो उससे मै निवृत्त होता है। ___ आत्मा को दुर्गति में डालनेवाले को 'पाप' कहते हैं, जो गुस्मुख से सुना जाय उसे 'श्रुत' कहते है, और पापरूप श्रुत को 'पापश्रुत' कहते हैं, वह उन्तीस प्रकार का है--(१) भौमभूकम्प आदि के फल का प्रतिपादक शास्त्र, (२) उत्पात-अपने आप સપ્તકિક યયન (૧૫) ભાવનાધ્યયન, (૧૬) વિમુકતાધ્યયન એ રીતે બને મળીને पया अययन थया, मन निशीथना ) (1) 6धात, (२) मनुधात, (3) २१ પણ એ પ્રમાણે એ અઠાવીશ અધ્યયનેની શ્રદ્ધા પ્રરૂપણુ આદિમા જે કાઈ અતિચાર લાગ્યા હોય તે તેમાથી હુ નિવૃત્ત થાઉં છું આને ગતિમા નાખનાર ક્રિયા તેને “પાપ કહે છે જે ગુરુના મુખથી સાભળવામાં આવે તેને “શ્રત” કહે છે અને પાપરૂપ થતને “પાપગ્રુત કહે છે તે ઓગણીશ પ્રકારના છે (૧) ભૌમ-ભૂમ્પિ વગેરેના ફલને કહેનાર શાસ્ત્ર (૨) ઉત્પાત-પિતાની મેળે-કુદરતી રીતે થનારી-લેહીની વૃષ્ટિના ફળને જણાવનારા १--'सफल'-आचार-पाल्पयोरुभयोरिति भाव ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy