SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ २४० आवश्यकसूत्रस्य 'चउवीसाए देवेडिं' दश भवनपतयः, अष्टौ व्यन्तराः, पञ्च ज्योतिषिकाः, एको वैमानिकः, इति मिलित्वा चतुर्विशतिर्देवास्तः,अथवा चतुर्विशतितीर्थकरः । 'पणवीसाए भावणाहि' भाव्यते-गुणैर्वास्यते आत्मा याभिरिति, भाव्यन्ते अभ्यस्य १ २ ३ ४ न्ते कर्ममलक्षालनार्थ मुमुक्षुभिरिति वा भावना:-ई-मनो-नचनै-पणा-ऽऽदाननिक्षेपरूपाः पञ्च प्रथममहारतस्य (१) । आलोच्य सभापण क्रोध-लोभ-भयहास्येष्वनृतविवर्जनश्चेति पश्च द्वितीयमहारतस्य (२)। अष्टादशविधशृद्धवसते चिनापूर्वक सेवन प्रतिदिनमवग्रह याचित्वा तणकाष्ठादिग्रहण, पीठफलकावर्थव्यन्तर, पाच ज्योतिषी और एक वैमानिक, इन चौबीस प्रकार के देवों की अथवा चौवीस तीर्थंकरों की आशातना से जो अतिचार लगा हो तो उससे मैं निवृत्त होता है। जिसके द्वारा आत्मा गुणयुक्त होता है अथवा कर्ममल धोन के लिये मोक्षार्थी जिसका अभ्यास करते हैं, उसे भावना कहते हैं। प्रत्येक महाव्रतकी पाँच पाँच भावनाएँ होने से वे सब मिलकर पच्चीस है। उनमे पहले महाव्रत की पाच भावना-(१) ईर्या, (२) मन, (३) वचन, (४) एषणा, (५) आदाननिक्षेप । दुसरे महाव्रतकी पाँच भावना-(६) विचार कर बोलना, (७) क्रोध, (८) लोभ, (९) भय, (१०) हास्यवश असत्य नहीं बोलना। तीसरे महाव्रतकी पाँच भावना-(११) अठारह प्रकार के शुद्ध स्थानकी याचना करके सेवन करना, (१२) प्रतिदिन तृण काष्ठादिका अवग्रह लेना, (१३) વૈમાનિક, આ વીશ પ્રકારના દેવોની અથવા તે ચોવીશ તીર્થકરની આશાતનાથી જે અતિચાર લાગ્યા હોય તે તેમાથી હુ નિવૃત્ત થાઉં છું જેના દ્વારા આત્મા, ગુણયુકત થાય છે, અથવા કર્મમલ દેવા માટે મેક્ષાથી છે જેનો અભ્યાસ કરે છે તેને ભાવના કહે છે, પ્રત્યેક મહાવ્રતની પાચ-પાચ ભાવનાઓ હોવાથી તે સર્વ મેલીને કલ પચીસ ભાવના થાય છે તેમા પહેલા મહાવ્રતની पाय भावना (१) ४ा, (२) मन, (3) qयन, (४) मेष, (५) माननिक्षेप भीत भारतनी पाय भावना (6) विद्यारीने पु, ७) ar, Cale, (૯) ભય, (૧૦) હાસ્યવશ અસત્ય નહિ બોલવુ તે ત્રીજા મહાવ્રતની પાચ ભાવના(૧૧) અઢાર પ્રકારના શુદ્ધ સ્થાનની યાચના કરીને સેવન કરવું, (૧) પ્રતિદિન
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy