SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ - मुनितोपणी टीका, प्रतिक्रमणाध्ययनम्-४ २२७ दृढ बद्ध्या लतादिप्रहारपुरस्सर भीषणयातना नयति, अस्य श्यामाङ्गत्वाच्छयामनाम । ३। शवलावर्णेन कर्तुरः, अय मुद्रादिना नारकिणामस्थिसन्धि चूर्णयति, अन्त्ररसादीनिष्कासयति च । ४ । 'रौद्रो' रुद्रकर्मरत्वात् , यतोऽय नारकान् भ्रामयित्वा २ व्योम्नि सुदूरमुक्षिप्य निपततस्तान् शक्त्यसितोमरादिपु पोतयति । ५।। उपरौद्रः रौद्रकल्प', एप च करचरणायगोपाङ्गानि भनक्ति । ६। 'काल' स यो नारकान् नानाविधेषु कुम्भ्यादिपात्रेषु पचति, अय च वर्णतोऽपि काल एव । ७। ___महाकाल:-पूर्वस्मिन् जन्मनि मासाहारिणो नारकॉम्तदीयोकर्तित पृष्ठादिस्थ मास कदर्थनया भक्षयति, अय च वर्णेन महाश्यामत्वान्महाकाल उच्यते ।। आदि से मजबून वाध कर लता (वेत) आदि के प्रहार से चमडा उधेडने वाले । (४) शबल-मुद्गर आदि द्वारा नारकियों की हड्डी के जोडो को चूर चूर करने वाले, तथा आत और चरबी को निकालने वाले। (६) रौद्र-नरकस्थ जीवों को खूब ऊँचे उछाल कर गिरते समय, शक्ति, तलवार, भाले आदि मे पिरोनेवाले। (६) उपरौद्रनारकीय जीवों के हाथ पैर तोडने वाले। (७) काल-कुभी आदिमें पचानेवाले। (८) महाकाल-पूर्वजन्म के मासाहारी जीवों को उन्ही की पीठ आदिका मास काट काट कर खिलाने वाले। (२) પછાડવાવાળા અને દેરડા આદિથી બાધીને લતા નેતર) વિગેરેથી મારીને ચામડું ઉડનાર (૪) શબલ-મુગદર આદિ દ્વારા નાક્કીઓના હાડકાઓના ચૂરેચૂરા કરવાવાળા તથા આતરડા અને ચરબીને કાઢવાવાળા (૫) રૌદ્ર-નરકમાં રહેલા જીને ખૂબ ઉચે ઉછાળીને પડતી વખતે શકિત, તલવાર, ભાલા વિગેરેમાં પરોવવાવાળા (૬) ઉપરોકનારકીય જીના હાથ પગ તેડવાવાળા (૭) કાલ-ભી આદિમાં પકાવવાવાળા (૮) મહાકાલ પૂર્વજન્મના માસાહારી ને તેમની જ પઠનું માસ કાપી કાપીને ખવરાવવાવાળા. (૯) અસિપત્ર-તલવાર જેવા તી પાદડાવાળા
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy