SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका, प्रतिक्रमणाध्ययनम् -४ " " F २२३ ऽनर्थदण्डः=सावयक्रियाऽनुष्ठानम् (२) हिंसेच दण्डः = हिंसादण्डः = प्राणातिपातस्वरूप. (३) । अकस्मात् = अन्य क्रिययाऽन्यदीयव्यापादनरूपो दण्डः = अफस्माद्दण्डः (४)। दृष्टेः=नेत्रस्य विपर्यास - दर्शनविभ्रान्तिः = रज्ज्वादिषु सर्पादिबुद्धि - दृष्टिविपर्यास, स चासौ दण्डश्व दृष्टिविपर्यासदण्डः - वाणादिना लोष्टादिभ्रान्त्या तित्तिरिचटकादीना विहिंसनम् ( ५ ) | सद्भूतनिहत्रपूर्वका - ऽसद्भूतसमारोपणनिमिनो मृपावादमात्ययिकः, 'मोसवत्तिए' इति पुस्त्व तु दण्डविशेषणत्वाभिप्रायेण, एवमेवाग्रेऽपि ( ६ ) । अदत्तम्य= स्वाम्यादिभिरवितीर्णस्य परकीयस्येति यावत् आदान=ग्रहणमदत्तादान=चौर्यमकारस्तन्निमित्त: (७) । आत्मनीत्यभ्यात्म, तत्प्रात्ययिकोऽध्यात्मप्रात्ययिक. = स्वात्मनिमित्तको दण्ड यतो दुखभावो जनो निर्हेतुकमेव क्षत सकल्पचिन्तासन्तानसमाक्रान्तस्वान्तो नितान्त दूनान्तस्तिष्ठति ( ८ ) । - जाति - कुल - जलरूपादिमदस्थानाष्टकाऽऽवेष्टितहृदयस्य परनीचत्वावलोकनो योऽभिमानमूलको दण्ड ' समानमात्ययिक ( ९ ) । मित्रकर्मक सन्तापजो दोपो मित्रदोपो मात-पित प्रभृतीनामपीयसाऽप्यपराधेनोग्रतमस्वरूपधारणया महाऽऽधिजनकचेप्टाविशेषरूपस्तन्निमित्तको दण्डो मित्रदोपमात्ययिकः (१०) । माया = परप्रतारणोपायक्रिया करना), (२) अनर्थदण्ड (विना प्रयोजन क्रिया करना), (३) हिंसादण्ड, (४) अकस्माद्दण्ड (एकको मारते वीचमें दूसरे का मारा जाना), (५) दृष्टिविपर्यासदण्ड (पत्थर समझकर तीतर, चटका आदि का मारा जाना), (६) मृपाप्रात्ययिक (असत्य से लगने वाला पाप), (७) अदन्तादानप्रात्ययिक, (८) अध्यात्मप्रात्ययिक ( जिससे मनुष्य स्वय निष्कारण चिन्ता करे ), ( ९ ) मानप्रात्ययिक, (१०) ( એકને મારતા. વચમા બીજાની હિંસા થવી ), (૫) દૃષ્ટિવિપર્યાસદડ ( પત્થર સમજીને તૈતર ચકલી આદિની હિંસા થવી ), (૬) મૃષાપ્રાયિક (અસત્યથી सागवावाणु पाय), (७) महत्ताहानप्रात्ययि, (८) अध्यात्मप्रात्ययि (मेथी માણુમ પાતે નકામી ચિંતા કરે), (૯) માનપ્રાત્યયિક, (૧૦) મિત્રદેષમાત્યયિક (માતા, પિતા આદિને અલ્પ અપરાધને ભારે દંડ દેવે), (૧૧) માયાપ્રાત્ય १ - 'अन्त' शब्दो रेफान्तोऽत करणपर्यायोऽव्यय ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy