SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका, प्रतिक्रमणाध्ययनम् -४ 'वीरासन' - निरालम्नेऽपि सिंहासनोपविष्टत्रद्धन्यस्तचरण मुक्तजानुकमुपवेशनम्, 'गोटोहिकासन'- गोदोहिकावत् = गोदोहनवदासनमर्थात् - यथा गोदोहो गोदोहन वेलायामास्ते तद्वत्पादाग्रतलाभ्यामवस्थानम्, 'आम्रकुञ्जकासनम् ' - आम्रवत्कुब्जमासनम् । आस्वष्टम्यादिदशम्यन्तप्रतिमासु प्रतिप्रतिममुक्तानामासनानामन्यतमाऽवलम्वनेनासितव्यमिति तात्पर्यम् । एकादशी प्रतिमा त्वेकाहोरात्रसाध्या, तस्या चतुर्विधाऽऽहारपरित्यागपूर्वक दिनद्वयोपवासो ग्रामाद्वहिर्गत्वा कायोत्सर्गश्च कर्तव्यः । २२१ अथैकदिनमात्र साध्या द्वादशी प्रतिमा, तस्या चतुर्विधाऽऽहारपरित्यागपूर्वक दिनत्रयमुपोप्य तृतीयस्मिन् दिने ग्रामाद्वहिः श्मशानस्थान गवा पुद्गलस्यैकस्योपरि दृष्टिदानेन कायोत्सर्गः कर्तव्यः, तदानी च तत्र देव-मनुष्यबिना सहारे स्थिर रहना), गोदोहासन (गोदोहन की तरह पैरो के अग्रभाग और तल भाग के सहारे बैठना ) और आम्रकुब्जकासन ( आम्रफलकी तरह कूबडा हो कर स्थिर रहना), इनमें कोई भी एक आसन किया जाता है १० । की ग्यारहवी प्रतिमा केवल एक दिन की होती है, इसमें चउविहार वेला किया जाता है और गाम के बाहर काउसग किया जाना है ११ | बाहरवी प्रतिमा एक दिन होती है, इसमें चविहार तेला किया जाता है, तेला के दिन गाम से बाहर श्मशान भूमिमे जा कर किसी एक पुल पर दृष्टि स्थिर करके कायोत्सर्ग किया जाता है । उस समय होने वाले देव-मनुष्य और વિના સ્થિર રહેવુ, ગેદોહાસન—ગાય દેતા હૈાઇએ તેવી રીતે પગના ભાગ અને તલ ભાગના આશ્રયે બેસવુ, અને આમ્રકુઞ્જકાસન (આમ્રફળની જેમ કૂખડા થઈને સ્થિર રહેવુ) આમાથી કોઇ પણ એક આસન કરાય છે (૧૦) આગલા અગિયારમી પ્રતિમા ફ્કત એક દિવસની હાય છે એમા ચેવિહાર છઠ્ઠું કરાય છે અને ગામની બહાર કાઉસગ્ગ કરાય છે (૧૧) ખારમી પ્રતિમા એક વિમની હાય છે એમા ચેવિહાર અઠ્ઠમ કરાય છે અઠ્ઠમના દિવસે મશાન ભૂમિમાં જઈને કાઇ એક પુદ્દગલ ઉપર દૃષ્ટિ સ્થિર કરાય છે એ વખતે થવાવાળા દેવ મનુષ્ય અને તિર્યંચ સમધી જો સહન ગામની બહાર કરીને કાર્યોત્સર્ગ ઉત્કૃષ્ટ ઉસ
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy