SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ १९६ आवश्यक सूत्रम्य क्रिया प्रथमा, परहस्तेन सा द्वितीया । 'पडिक्मामि, प्रतिक्रामामि 'पचहिं' पञ्चभिः, 'कामगुणेहिं' काम्यन्ते= भोगार्थिभिरभिलप्यन्ते इति कामाः शब्दा धास्ते च ते कामवृद्धिकारणत्वात् गुणा (पुद्गलधर्मा ) व कामगुणाः, यद्वा कामस्य=कन्दर्पस्याऽभिलापमात्रस्य वा सम्पादका गुणाः कामगुणास्तैर्निषिद्धा चरणद्वारेत्यर्थः ' यो मयाऽतिचारः कृत इत्यादिसम्बन्धो भूतपूर्वः, 'काम गुणपञ्चकमेवाsse - 'सदेण' इति 'सदेण' शादयते उच्चार्यत इति शब्दः = कर्णेन्द्रिय ग्राह्यनियतक्रमवर्णस्वरूपस्तेन, 'रूत्रेण' रूप्यते = विलोक्यते इति रूप = चक्षुर्विषय नीलपीतादिलक्षण तेन, 'गधेण' गन्ध्यते = आघायत इति मन्यः प्राणेन्द्रिय विपयश्चन्दनकर्पूरादिस्तेन, 'रसेण' रस्यते= आस्वायत इति रस रसनेन्द्रियविपयो मधुरादिस्तेन, 'फासेण' स्पृश्यते = छुप्यत इति स्पर्शः = त्वगिन्द्रियविषयः इन क्रियाओं के द्वारा मुझ से जो अतिचार किया गया हो उसकी मे निवृत्ति करता हूँ । शब्द- जो घोला जाय उस को शब्द कहते है, वह कर्णेन्द्रियग्राह्य मनोज्ञ-अमनोज्ञ वर्णमालास्वरूप है । रूप जो देखा जाय उसको रूप करते है, वह चक्षु इन्द्रिय का विषय नील - पीतादि है । गन्ध-जो सूघा जाय उसको गन्ध कहते है, वह घ्राणेन्द्रिय का विषय चन्दन कपूर आदि है । रस- जो चक्खा जाय उसको रस कहते हैं वह रसना इन्द्रिय का विषय मधुर आदिक है । स्पर्श-जो स्पर्श किया जाय ( छुआ जाय उस को स्पर्श कहते है, वह स्पर्श इन्द्रिय का विषय આ ક્રિયા વડે કરી મને જે અતિચાર લાગ્યા હાય તા તેનાથી હું નિવૃત્ત થાઉં છુ શબ્દ જે બેલવામા આવે છે તેને શબ્દ કહે છે, તે કોઈન્દ્રિય ગ્રાહ્ય અને મનેજ્ઞ અમનેાન્ત વર્ણમાલા સ્વરૂપ છે. રૂપ-જે જોવામા આવે તેને રૂપ કહે છે, તે ચક્ષુ ઇન્દ્રિયના વિષય લીલા પીળા આદિ છે ગન્ધ—જે સુઘવામા આવે તેને ગન્ધ કહે છે, તે ઘ્રાણેન્દ્રિયના વિષય સૂખડ કપૂર આદિ છે રસ-જે ચાખવામાં આવે તેને રસ કહે છે, તે રસના ઈન્દ્રિયના વિષય મધુર આદિક છે સ્પ—જેના સ્પર્શ કરવામા આવે તેને સ્પર્શી કહે છે તે સ્પર્શેન્દ્રિયના વિષય માલા, સૂખડે, टि० १ - 'छुप स्परों' तुदादिरनिट् परस्मैपदी ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy