SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ आवश्यकमनस्य ___ 'धम्मेण झाणेण' धर्येण ध्यानेन धर्मः श्रुतचारित्रलक्षणस्तस्मादन पेत-तगुरु 'धम्य, तेन ध्यानेन वीतरागाऽऽज्ञाऽनुचिन्तनेनेत्ययः । एतदप्युक्तम् 'मूत्रार्थसाधनमहारतधारणेपु, ___ बन्धनमोक्षगमनागमहेनुचिन्ता । पञ्चेन्द्रियव्युपरमश्च दया च भूते, ___ ध्यान तु धर्म्यमिति समरदन्ति तज्ज्ञाः ॥३॥' इति । 'सुकेण झाणेण' शुक्लेन ध्यानेन, शुक्लम आरौद्रोक्तदोपराहित्येन निकलङ्कतया स्वच्छम् , यद्वा शुशुच-ज्ञानावरणीयादिकर्ममल क्लबलमयतिअपनयतीति शुक्ल तेन ध्यानेन, दोपमलापगमाच्छुचिस्वरूपेणेत्यर्थः । इदमप्युक्तम् 'यस्येन्द्रियाणि विपयेषु पराङ्मुखानि, सकल्पकल्पनविकल्पविकारदोपः। (काटना) आदि के कारण रागदेषका उदय हो और दया न होऐसे आत्मपरिणाम को 'रौद्रध्यान' कहते हैं। (३) वीतराग की आज्ञारूप धर्म से युक्त ध्यान को 'धम्येध्यान' करते हैं, कहाभी है-'आगम के पठन, व्रतधारण, पन्धमोक्षादि के चिंतन, इन्द्रियदमन तथा प्राणियों पर दया करने को 'धम्र्यध्यान' करते हैं। . (४) शुक्ल अर्थात् सकल दोषों से रहित होने के कारण निर्मल, अथवा शु-ज्ञानावरणीयादि कर्ममल को क्ल-दर रनेवाल ध्यान को 'शुक्ल यान' कहते हैं, जैसा कि कहा है 'जिसकी ન થાય આવા આત્મપરિણામને રોદ્રધ્યાન કહે છે (૩) વીતરાગની આજ્ઞા રૂપ ધર્મયુક્ત ધ્યાનને ધસ્ય ધ્યાન કહે છે કહ્યું છે કે –આગમને સ્વાધ્યાય, વ્રતધારણ, બધ–મોક્ષાદિનું ચિન્તન, ઇદ્રિયદમન તથા પ્રાણીઓ પર દયા કરવી તેને ધમ્મધ્યાન કહે છે (૪) શુકલ આ સકલ થિી રહિત હોવાના કારણે નિર્મલ અથવા શજ્ઞાનાવરણીય આદિ કર્મમલને કલ-દૂર કરનાર ધ્યાનને શુકલધ્યાન કહે છે જેમ કહ્યું છે કે જેની ઇન્દ્રિય વિષયવાસનારહિત હોય, સકપ-વિકલ્પ-દેવ १- 'धर्म्यम्'-'धर्मपध्यर्थन्यायादनपेते' (४।४।९२) इति यत् ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy