SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ १८२ narrearer " aayara, 'लोकसारण' लोभोऽभिकाङ्क्षा, अथवा ' लभ्यते व्याकुलीक्रियत आत्माऽनेनेति लोभः स चासौ कपाय लोभरुपायस्तेन, 'परिकमामि' प्रतिक्रामामि, काभिः ? 'चऊहिं' चतसृभिः, 'सण्णाहि' सज्ञानानि = सज्ञाः, सज्ञायते जीवस्तचेष्टाविशेषो वा याभिरिति सज्ञाः-अभिलापविशेषरूपास्ता भिरर्थानद्वारा ' योऽतिचारः कृत इत्यादिसम्बन्धः मारयत् । तद्भेदानाह— 'आहार०' इति 'आहारसष्णाए' आहारणमाहारस्तद्विपया सज्ञाऽऽहारसङ्गा= क्षुद्वेदनीयोदयेन कलाभिलापस्वरूपाऽऽत्मपरिणतिविशेषस्तया, 'भय सण्णाए ' भय= भीतिस्तद्विपया सज्ञा भयसज्ञा तया 'मेहुणसण्णा' मिथुन स्त्रीपुसौ तत्कर्म मैथुन तद्विपया संज्ञा मैथुनसज्ञा = स्त्र्यादिवेदोदयरूपा तया, 'परिग्गहसण्णाए ' परि= समन्ताद् गृह्यते = स्वीक्रियत इति परिग्रह, यद्वा परि ग्रहण = परिग्रहस्तद्विपया सज्ञा परिग्रहसज्ञा = लोभजन्याऽऽत्मपरिणतिविशेषस्तया । 'पंडिकमामि' प्रतिक्रामामि, 'चऊहिं' चतसृभिः, 'विकहाहिं ' बि= विरुद्धाः सयमविराधकत्वेन कथाः=वचन रचनावल्यः विकथास्ताभिस्तद्द्वारेत्यर्थः 'यो मये' त्यादिसम्बन्ध. भाग्यदेव । तदेव विकथाचतुष्टयमाह - ' इत्थि०' इति । इत्थि - कहाए' स्त्रीणा कथा स्त्रीकथा तया, इय च स्त्रीकथा जाति-कुल- रूप- नेपथ्य-भेदा चतुर्द्धा, तत्र जात्या स्त्रीकथा, यथा A ! 'मृते पत्यौ दुखदग्धा, धिगस्तु ब्राह्मणी सदा । धन्या शूद्वैव याऽऽमीति, अजीव की चेष्टा जानी जाय ऐसी आहार-भय-मैथुन - तथा परिग्रहरूप सज्ञा के कारण और स्त्रीकथा, - भक्तकथा, देशकथा तथा राजकथा रूप चार विकथाओं के कारण जो कुछ अतिचार किया गया हो तो उससे मैं निवृत्त होता है । इनमे 'स्त्रीकथा' जाति कुल रूप और नेपथ्य के भेदसे માયા અને લાભના કારણે, જેના વડે જીવ અને અજીવની ચેષ્ટા જાણુવામા આવે એવી आहार, भय, मैथुन तथा परिथड ३५ सज्ञाना अरो, भने श्री था, भउतउथा, દેશથા, તથા રાજકથા રૂપ ચાર વિકથાએા કરવાના કારણે જે કાઇ અતિચાર થયા હાય તા તેમાથી હુ નિવૃત્ત થાઉં છુ એમા ઔકથા જાતિ કુલ રૂપ અને નેપથ્યના ભેદથી ચાર પ્રકારની છે, १- 'लभ त्रिमोहने ' ' त्रिमोहनमाकुलीकरण - मिति सिद्धान्तकौमुदी |
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy