SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका, प्रतिक्रमणाध्ययनम् -४ १८१ हसण्णाए । पडिक्कमामि चऊहिं विकहाहि - इत्थिकहाए, भत्तकहाए, देसकहाए, रायकहाए । पडिक्कमामि चऊहि झाणेहि- अहेण झाणेणं, रुद्देण झाणेणं, धम्मेणं झाणेणं, सुकेणं झाणेणं ॥ सू० ७ ॥ ॥ छाया ॥ प्रतिक्रामामि चतुर्भिः कपायै - क्रोधकपायेण, मानकपायेण, मायाकपायेण, लोभकपायेण । प्रतिक्रामामि चतसृभिः सज्ञाभि - आहारसज्ञया, भयसज्ञया, मैथुनसया, प्रतिग्रहसतया । प्रतिक्रामामि चतसृभिर्विस्याभिः - स्त्रीकथया, भक्तकथया, देशकथया, राजकथया । प्रतिक्रामामि चतुर्भिर्ध्यान:- आर्त्तेन ध्यानेन, रौद्रेण ध्यानेन, धर्मेण ध्यानेन, शुक्रेन ध्यानेन ॥ मु० ७ ॥ ॥ टीका ॥ " ' पडिकमामि' प्रतिक्रामामि, 'चऊहिं' चतुर्भि, 'कसाएहिं ' ,कष्यते = ससारे समाकृष्यत आत्मा यैस्ते रुपायाः यद्वा कपति = हिनस्ति विपयकरवालेन प्राणिन इति कपः ससारस्तस्य आय . = लाभो यैरिति, कष्यन्ते मनाSSगमनादिकण्टकेषु घृष्यन्ते प्राणिनो यैरिति, कृप्यते = मुखदुःखादिसस्यफलयोग्या क्रियते कर्मभूमिर्यैरिति, क्ल्पयन्ति = मलिनयन्ति स्वभावमपि जीवमिति निरुकवृत्त्या वा कपायास्तैः, तद्वारेत्यर्थ 'यो मये' - त्यादिसम्बन्ध प्राग्वत्, तदेव कपायचतुष्टयमाह- 'कोह०' इति - 'कोडकसाएण' क्रुभ्यति = विकृतो स्यात्माऽनेनेति क्रोध' स चासौ कपायश्च क्रोधकपायस्तेन, 'माणकसाएण' मानन= स्वमपेक्ष्याऽऽन्यस्य हीनतया परिच्छेदन, यद्वा मीयते = परिच्छियतेऽनेनेति मानः स चासौ कपायश्च मानकपायस्तेन, 'मायाकसाएण' मायाशब्दव्यारया भव आत्मा को इस ससारमें परिभ्रमण करानेवाले, या गमनागमनरूप कण्टकों में प्राणियों को घसीटने वाले, अथवा आत्मा को मलिन करनेवाले जीवपरिणाम को कपाय कहते हैं, इस कपाय अर्थात् क्रोध - मान-माया - और लोभ के कारण, जिससे जीव या આત્માને સસારમાં પરિભ્રમણુ કરાવનાર અથવા જવુ આવવું વગેરે ક્રિયારૂપ કે ટફામાં પ્રાણીઓને ખેચી भवानाणा, અથવા આત્માને મલિન કરવાવાળા જીવના પરિણામાને કષાય કહે છે मा प्रषाय अर्थात् ङोध, भान, १- ' ' धातोरौणादिक 'आय' प्रत्यय.
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy