SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ कुपुर , उत्साबायोगद्वन्द्रे सवादीनामपि १७० आवश्यकत्रम्य मित्यर्थः; अस्याग्ने सम्बन्धः। अत्र यथाऽतिचारस्त समभेदमाह-'उग्पाडकवाड उग्घाडणाए' उद्घाटयत इति, यद्वा उद्गवो घाटा घटन-परस्परसयोजन यस्य तदुद्घाट रिश्चित्स्थगितमदनविष्फम्भक वा तच तकपाट च उद्घाटकपाट तस्यों द्धाटना-मार्जनमन्तरेण स्वामिनिदेशमन्तरेण वा मोचनमुद्धाटकपाटोदाटना तया। 'साणावच्दारासघट्टणाए' चाकुपार , रत्सम्यागपत्यरूपो वत्सतरः, दारकार चालकः, श्वा च वत्सश्च दारकवेत्येतेपामितरेतरयोगद्वन्द्वे श्ववत्सदारकास्तेषा सघटनागात्रैः सहतीकरण श्वात्सदारससघटना तया, उपलक्षणमिद गवादीनामाप। 'मडीपाहुडियाए' मण्डी अग्रकर (अग्रभक्त' ) तस्याः माभूतिका मामृत मुपढौकनरमिति यावत्, यद्वा प्र-प्रकण आ मर्यादया भृता सा वर्थ सरक्षिता माभृता, सैव मामृतिका तया । 'लिपाइडियाए' बलि: देवभूतायुद्देशेन देयमन्नादितस्य भाभृतिका तया। 'ठवणापाहुडिआए' स्थाप्यत इति स्थापना कृपणवनीपकादिभ्य स्थापितमन्नादि तस्याः प्राभूतिकेति भाग्वत्तया, ‘सकिए' अनिष्ट वस्तुओमें रागादिरहित हो कर लाभालाभमें समानभाव से आहारादि ग्रहण करना) उसमें विना साकलके ढके हुए या अध ढके हुए किवाडों को विना पूँजे अथवा विना स्वामी की आज्ञाक खोलने से, कुत्ते, बछडे, बालक आदिको ढकेलकर या लायकर जाने से, कुत्ते आदिके लिये निकाले हुए अग्रपिण्डके लेने से देवता भृत आदिकी बलि के लिये तथा याचक-कृपण आदिक (સાધારણ) કુળ મા તથા ઈષ્ટ અનિષ્ટ વસ્તુઓમાં રાગાદિ અહિત થઈને લાભાલાભમાં સમાન ભાવથી આહાર આદિ ગ્રહણ કરવું) તેમાં સાકળ વિના બધ કરેલ અગર અર્ધા વસેલા કમાડને પૂજા વિના અથવા ધણીની આજ્ઞા વિના ખેલવાથી, કુત, વાછરડા, બાલક અદિને ધકેલીને અથવા ઓળગીને જવાથી, કુતરા વિગેરે માટે કાઢે અગ્રપિંડ લેવાથી, દેવતા, ભૂત વિગેરેના બલિના માટે તથા યાચક-કૃપણ. १-इन्तकारादिस्वरूप 'हन्दा' इत्यादिना पश्चापादिनदेशेषु प्रसिद्ध, यद्वा कुक्कुरादिकृते रक्षितम् , 'मण्डूकडी' इति राजस्थानादौ प्रतीतम् । २-इद हि कस्मैचिदिप्टाय पूजनीयाय चा स्नेहात्सवहुमान देयमिष्ट वस्तु, तत्सादृश्यात्साधुभ्यो देय भिक्षावपि । ३-बाहुलकावर्मणि ‘ण्यासश्रन्यो युच्' (३।३।१०७) इति युन् ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy