SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ १७० आवश्यकमत्रस्य मित्यर्थः अस्याग्रे सम्पन्धः। अत्र यथाऽतिचारस्त सममेदमाह-'उग्वाडकवाड उग्घाडणाए' उद्घाटयत इति, यद्वा उद्गतो घाटा घटन-परस्परसयोजन यस्य तदुवाट किश्चित्स्थगितमदतपिफम्भक वा तब तकपाट च उद्घाटकपाट तस्यो द्वाटना-ममानमन्तरेण स्वामिनिदेशमन्तरेण वा मोचनमुद्धाटकपाटोद्धाटना तया। 'साणावच्छदारासघट्टणाए' वाकुपार, वत्सभापत्यरूपो वत्सतरः, दारकाचालकः, श्वा च वत्सश्च दारफश्वेत्येतेपामितरेतरयोगद्वन्द्वे श्ववत्सदारकास्तषा सघना गानैः सहतीकरण वात्सदारफसघट्टना तया, उपलक्षणमिद गवादीनामापा 'मडीपाहुडियाए' मण्डी अग्रकर. (अग्रभक्त' ) तस्या माभूतिकामामृत मुपढौफन मिति यावत् , यद्वा अर्पण आ-मर्यादया भृता साथै सरक्षिता प्राभृता, सैव माभूतिका तया । 'पलिपाहुडिआए' बलि: देवभूताशुदेशन देयमन्नादितस्य माभूतिका तया। 'ठवणापाहुडिआए' स्थाप्यत इति स्थापना कृपणवनीपकादिभ्यः स्थापितमन्नादि तस्याः माभूतिकेति प्राग्वत्तया, 'सविए' अनिष्ट वस्तुओमें रागादिरहित हो कर लाभालाभमें समानभाव से आहारादि ग्रहण करना) उसमें विना सांकलके ढके हुए या अध ढके हुए किवाडों को विना पूंजे अथवा विना स्वामी की आज्ञाक खोलने से, कुत्ते, बछडे, बालक आदिको ढकेलकर या लापकर जाने से, कुत्ते आदिके लिये निकाले हुए अग्रपिण्डके लेने से देवता भूत आदिकी बलि के लिये तथा याचक-कृपण आदिके (સાધારણ) કુળમાં તથા ઈષ્ટ અનિષ્ટ વસ્તુઓમા રાગાદિ સહિત થઈને લાભાલાભમાં સમાન ભાવથી આહાર આદિ ગ્રહણ કરવું) તેમાં સાકળ વિના બધ કરેલ અગર અધ વાસેલા કમાડને પૂજા વિના અથવા ધણુની આજ્ઞા વિના ખેલવાથી, કુતરા, વાછરડા, બાલક આદિને ધકેલીને અથવા એળગીને જવાથી, કુતરા વિગેરે માટે કહેવે અગ્રપિંડ લેવાથી, દેવતા, ભૂત વિગેરેના બલિના માટે તથા યાચક-પણું १-हन्तकारादिस्वरूप 'हन्दा' इत्यादिना पश्चापादिप्रदेशेषु मसिद्ध, यद्वा 'कुक्कुरादिकृते रक्षितम् , 'मण्डूकडी' इति राजस्थानादौ प्रतीतम् । २-इद हि कस्मैचिदिप्टाय पूजनीयाय वा स्नेहात्सबहुमान देयमिष्ट वस्तु, तत्सादृश्यात्साधुभ्यो देय भिक्षावपि । ३-बाहुलकावर्मणि 'ज्यासश्रन्यो युच्' (३1३।१०७) इति युन् ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy