SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ १७० आवश्यकमत्रस्य मित्यर्थः; अस्याग्रे सम्बन्धः। अत्र ययाऽतिचारस्त समभेदमाह-'उग्वाडकबाड उग्घाडणाए' उद्घाटयत इति, यहा उद्गतो घाटा घटन-परस्परसयोजन यस्य तदुद्धाट किश्चित्स्थगितमदन रिफम्भक वा तच तत्कपाट च उद्घाटकपाट तस्यो द्धाटना=पमानमन्तरेण स्वामिनिदेशमन्तरेण वा मोचनमुहाटकपाटोबाटना तया। 'साणावदारासघट्टणाए' वा कुपुर , उत्सबारापत्यरूपो वत्सतरः, दारकाचालकः, श्वा च वत्सव दारकश्वेत्येतेपामितरेतरयोगद्वन्द्वे वात्सदारकास्तेषा सघट्ना गात्रैः सहतीकरण वात्सदारसघटना तया, उपलक्षणमिद गवादीनामपि। 'मडीपाइडियाए' मण्डी अग्रकूरः (अग्रभक्त' ) तस्या' प्राभृतिका-याभूत मुपढौकन मिति यावत् , यद्वा अर्पण आ-मर्यादया भृता साथै सरक्षिता भाभृता, सैव मामृतिका तया। 'वलिपाइडिआए' बलि:-देवभूतायुदेशन देयमन्नादितस्य माभूतिका तया। 'ठवणापाहुडिआए' स्थाप्यत इति स्थापनाकृपणवनीपकादिभ्य स्थापितमन्नादि तस्याः माभूतिकेति भाग्वत्तया, 'सकिए' अनिष्ट वस्तुओंमें रागादिरहित हो कर लाभालाभमे समानभाव से आहारादि ग्रहण करना) उसमें विना सांकलके ढके हुए या अप ढके हुए किवाडों को विना पूजे अथवा विना स्वामी की आज्ञाक खोलने से, कुत्ते, बरडे, बालक आदिको ढकेलकर या लापकर जाने से, कुत्ते आदिके लिये निकाले हुए अग्रपिण्डके लेने से देवता भूत आदिकी बलि के लिये तथा याचक-कृपण आदिक (સાધારણ) કુળ મા તથા ઈષ્ટ અનિષ્ટ વસ્તુઓમાં રાગાદિ હિત થઈને લાભાલાભમાં સમાન ભાવથી આહાર આદિ ગ્રહણ કરવું) તેમાં સાકળ વિના બધ કરેલ અગર અધ વાસેલા કમાડને પૂજા વિના અથવા ધણીની આજ્ઞા વિના ખેલવાથી, કુત, વાછરડા, બાલક અદિને ધકેલીને અથવા ઓળગીને જવાથી, કુતરા વિગેરે માટે કાઢે અગ્રપિંડ લેવાથી, દેવતા, ભૂત વિગેરેના બલિના માટે તથા વાચક–પૃપણ. १-हन्तकारादिस्वरूप 'इन्दा' इत्यादिना पश्चापादिप्रदेशेषु प्रसिद्ध, यद्वा 'कुक्कुरादिकृते रक्षितम् , 'मण्डूकडी' इति राजस्थानादौ प्रतीतम् । २-इद हि कस्मैचिदिप्टाय पूजनीयाय वा स्नेहात्सबहुमान देयमिप्टवस्तु, तत्सादृश्यात्साधुभ्यो देय भिक्षावपि । ३-वाहुलकारकर्मणि ‘ण्यासश्रन्यो युच्' (३।३।१०७) इति युन् ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy