SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ - मुनितोपणी टीका, प्रतिक्रमणा ययनम्-४ १७१ शङ्का सञ्जाता यस्मिस्तच्छङ्कित तस्मिन् , आधाकर्मादिदोपदुष्टेऽन्नादावित्यर्थात् , सनिसप्तमीयम्, ठतीयान्तानामिव सप्तम्यन्तानामपि सर्वेपा परस्पर निरपेक्षतया 'ज उग्गमेण' इत्यादिनाग्रेतनेनेवान्वय., 'सहसागारिए' सहसा करण सहसाकारस्तत्र भव. सहसाकारिका आकस्मिक आहारस्तस्मिन् , 'अणेसणाए' न एपणा= ग्राह्यमिदमग्राह्य वेत्यायन्वेपणाभावो यस्या भिक्षाचर्याया सा अनेपणा तया, 'अण्णेसणाए' इतिपाठे अन्नस्य-भक्तादेः एपणा=परीक्षण यस्या सा अन्नैपणा तयेति गोयम् , हेतौ वतीया, 'पाणेसणाए' पीयत इति पान-जलादि तस्यैपणा अन्वेषण यस्या सा पानेपणा तया, पानपणाया वैपम्येणेति भावः, पाणभोयणाए' पाणाः सन्त्येपामिति माणा द्वीन्द्रियावास्तन्मिथिता भोजना प्राणभोजना तया, भवति हि कदाचिद्द यादिप्रदानवेलाया दातुर्ग्रहीतुर्वाऽपराधेन द्वीन्द्रियादीना नीवाना सम्मिश्रणेन सघट्टनेन वा व्यापादनम् , अयमेव चात्रातिचारो बोदव्यः। 'बीयभोयणाए' वीजाना भोजना, यद्वा वीजानि भोजने यस्या क्रियाया सा-बीजभोजना तया, 'हरियभोयणाए' हरितभोजनया, 'पच्छाकम्मियाए' पश्चात् भिक्षापदानोनर कम-भाजन पावनादि यस्यासा पश्चात्कमिका तया, 'पुरेकम्मियाए' लिये स्थापित (रक्खे हुए), ण्व आधाकर्म आदिकी शकासे युक्त, तथा विना सोचे विचारे आहारादि के लेनेसे, अनेषणीय किसी वस्तुके लेनेसे, पानी आदि पीने योग्य वस्तुको एपणामें किसी प्रकारकी त्रुटि होनेसे, हीन्द्रियादिप्राणिमिश्रित, बीजयुक्त, तथा हरितकाययुक्त आहारादि के लेने से, पश्चात्कर्मिक (जिसमें आहारादि ग्रहण करने के बाद राथ बरतन आदि धोया जाय) આદિને અર્થે રાખવામાં આવેલ, અથવા આધાક આદિની શકાથી યુકત, તથા જાણ્યા વિચાર્યા વિના આહાર વિગેરે લેવાથી, અષણીય કેઈપણ વસ્તુને લેવાથી, પાણી વિગેરે પીવા ગ્ય વસ્તુની એષણામાં કઈ પણ પ્રકારની ખામી રહેવાથી, કીન્દ્રિયદિ-પ્રાણિ-મિશ્રિત, બીજયુકત, તવા હરિતકાયયુકત આહાર આદિ લેવાથી, પશ્ચાત્યકિ (જેમ આહાર આદિ ગ્રહણ કરી લીધા પછી હાથ-વાસણ વિગેરે १ 'माणा'-अन-अर्श आदित्वादच । २-माणभोजना-शाफपार्थिवादित्वादुत्तरपदलोप ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy