SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका, प्रतिक्रमणाध्ययनम् -४ यद्वा ईर्याप्रधानः पन्था = ईर्ष्या पथस्तत्र भवा = ऐर्या पथिकी = ईर्यापथसम्बन्धिनी विराधनेति यावत् तस्याः । 'पडिकमिउ' प्रतिक्रमितु = निवर्त्तितुम् ' इच्छामि' स्पष्टमिदम् । अथ विराधनाविषयान् दर्शयति १६३ 'गमणागमणे' गमन चाऽऽगमन च गमनागमनं, तस्मिन् गमनागमने तत्र गमन = स्वाध्यायादिनिमित्तमुपाश्रयाद्वहिः प्रस्थानम्, आगमन = कार्यसमाप्तौ परावृत्य पुनरुपाश्रय एव समागमनम् । अतिचारोत्पत्तो निदानमाह-'पाणक्कमणे' इत्यादि, माणाः सन्त्येपामिति प्राणाः द्वीन्द्रियादयः प्राणिनस्तेषाम् आक्रमण = पादादिना पीडन प्राणाक्रमणं तस्मिन् । 'वीयकमणे' वीजानि प्रसिद्धानि तेषामाक्रमण बीजाक्रमणं तस्मिन् । 'हरियकमणे ' हरितस्य वनस्पतिमात्रस्याssक्रमण हरिताक्रमण तस्मिन् । 'ओसाउसिंगपणगदगमट्टीमकडासताणासक्रमणे' अवश्यायश्वोत्थि पनकच दरु च मृचिका च मर्कटकसन्तानवेत्येतेषा द्वन्द्वे अव इयायोचितपनक दक-मृत्तिका मर्कटकसन्तानास्तेपा सक्रमण = आक्रमणम् तस्मिन, तत्राऽवश्यायः = मेघमन्तरेण रात्रौ पतितः सूक्ष्मतुपाररूपोऽष्कायविशेषः 'ओस' इति भाषामसिद्रः, उत्तिगा. = भूमौ पर्तुलविवरकारिणो गर्दभमुखाकृतय. कीटविशेपा की टिकानगरादयो वा, पनक' = अङ्कुरितोऽनङ्कुरितो वा पञ्चवर्णानन्तकाय विशेषः, जलसम्बन्धेन जायमानः पिच्छिलाकार 'काई' इति लोकप्रसिद्धः, " दकम् = उदकमष्काय, मृत्तिका = सचिव पृथ्वीकाय, मर्कटकसन्तान = लूताजालम् । होना चाहता हूँ । स्वाध्याय आदि के लिये उपाश्रय से बाहर जाने में और लौटकर फिर उपाश्रय आने में पैर आदि से प्राणियों के दब जानेमें, यीजों के दर जाने में, वनस्पति के दय जानेमें, ओस, उत्तिंग (कीट विशेष ), पचवर्ण पनक ( फूलन), पानी, मिट्टी, मकडेके जाल आदि के कुचल जानेमे, जो एक સ્વાધ્યાયાદિ નિમિત્ત ઉપાશ્રયમાંથી બહાર જવામા અને પાછા કરી ઉપાશ્રયે આવવામા, પગ વિગેરેથી પ્રાણીગ્માના દખાઇ જવામા, ખીજ વગેરે દખાઇ જવામા, વનસ્પતિના દેખાઈ જવામા, એસ, ઉત્તિગ (એક પ્રકારનું જીવડું), પંચવણું पन (सा), पाली, भाटी, भडोडीनी नस विगेरेना अपराध वाभा ने मे४ १ - ' गमनागमनम् ' अत्र द्वन्द्वेनैकवचनान्तता । २ - माणाः - 'अर्श आदिभ्योऽच्' इत्यचप्रत्यय । ३ - कलम् -' मोक्त माज्ञैर्भुवनममृत जीवनीय दकं च' इति हलायुधः ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy