SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ सुनितोपणी टीका, वन्दनाध्ययनम्-३ 'आसयणाए' इत्यस्य विशेपणानीमानि। एवमहोरात्रसम्वन्धिनीराशातना उक्त्वा सम्भत्यहिकजान्मान्तरिकाऽतीताऽनागतकालिकादिपरिग्रहायोच्यते-- 'सच' इत्यादि । _ 'सबकालियाए' सर्वः कालो यस्याः सा सर्वकालिका तया, यद्वा सर्वश्चासौ काल. सर्वकालस्तत्र भवा सर्वकालिकी तया-वर्तमानाऽतीतादिकालअयसञ्जातयेत्यर्थः। 'सचमिच्छोवयाराए' सर्वमिथ्योपचारया सर्वांगतो मि. योपचारयुक्तया, सर्वो मिथ्योपचारो यस्यामिति बहुप्रीहेः । 'सव्वधम्माइक्कमणाए' सर्वे च ते धर्मा अनुष्ठानरूपाः क्षान्त्यादयः सर्वधर्मास्तेपामतिक्रमणम् उलइन यस्या सा, अथवा सर्वे धर्माः प्रवचनमातरस्तासामतिक्रमण यस्या सा, सर्वधर्मातिक्रमणा तया । 'आसायणाए' आशातनया, (व्याख्यात आशातनापदार्थः) 'जो मे' यो मया 'देवसिओ' देवसिफः 'अइयारो' अतिचारः 'कओ' कृत. 'तस्स' तस्य 'तमित्यर्थः, 'पडिकमामि' विनिवर्ते, 'निंदामि गरिहामि अप्पाण वोसिरामि' इति पूर्ववत् । एत्र क्षमयित्वा 'इच्छामि खमासमणो' इत्यादिपाठ पुनरप्युनोन विधिना भणेत् । बन्दनाविधिश्च प्रसङ्गतोऽत्र स्फुटमतिपत्तये निरूप्यते स यथा वन्दनावेलायाम् 'इच्छामि खमासमणो वदिउ जावणिज्जाए निसीहियाए' इत्युच्चार्याऽवग्रहप्रवेशायाऽऽज्ञा ग्रहीतु गुरुसमक्ष कृताञ्जलिः शिरो नमयेत् (इय गया हो उससे मैं निवृत्त होता है, उसकी निन्दा और गहीं करता हूँ, तथा सावधकारी आत्माको वोसरता (त्यागता) हैं। इस प्रकार खमाकर फिर भी उक्त विधि से क्षमाश्रमण (पाठ) पढ़े। यहां पर प्रसग से वन्दना की विधि करते हैं वह इम तरह-वन्दना के समय 'इच्छामि खमाममणो वदिउ जावणिज्जा निसीहियाए' इतना योलकर अवग्रहमे प्रवेश करनेकी आज्ञा के लिये अपग्रह से बाहर સબ ધી જે અતિચાર લા હોય તેમાથી ૭ નિવૃત્ત થાઉં છું અને તેની નિંદા તથા ગ૭ કરૂ છુ તથા સાવધકારી આત્માને ત્યાગ કરૂ છુ આ પ્રમાણે ક્ષમા માગીને કરી પ, કહેલી વિધિથી ક્ષમાશ્રમણ (પાઠ) બેલે અહિં પ્રસગથી વદનાની વિધિ કહે છે તે આ પ્રમાણે છે વદના કરવા मते "इच्छामि खमासमणो चदिउ जाणिज्जाए निसीहियाए" मा प्रभाव બેલીને અવઝમાં પ્રવેશ કરવાની આજ્ઞા માટે અવગ્રહથી બહાર ઉભા રહીને બન્ને १- तस्य-तमित्यर्थ , अत्र द्वितीयार्थे सम्बन्धविवभयाऽऽपत्याढा पष्ठी ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy