SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका १३७ दिनेति, यद्वा, वर्द्धते-भन्त वितण्यर्थत्वाद् यति भव्यानामनन्तकालतः पर्यटता ज्ञानादिगुणमिति, गर्भशग्यास्थितेऽस्मिन् भगवति ज्ञातकुल धनधान्यादिमिरवर्द्धतेति वा वर्द्धमानस्तम् (२४), चः अप्यर्थका, बर्द्धमानमपीत्यर्थः, पूर्वोकेन 'वढामि' इत्यनेनान्वय इत्युक्तमेव । अभिवन्योपसहरन्नाह-एव' इत्यादि, एवम्-उपकारेण, 'मए' मया 'अभियुया' अभिसर्वतो भावेन स्तुताः 'अभिष्टुताः नामनिर्देशपूर्वक यथाविधि स्तुतिविषयीकृता इत्यर्थः, 'विहयरयमल्ला' विशेषेण प्रते विधृते, रजश्च मल च रजोमले, विधूते रजोमले यैस्ते विधूतरजोमला , तर रजःवयमान ज्ञानावरणीयादिरूपमीर्यापथरूप वा कर्म, मल=पूर्ववदनिकाचित-साम्परायिकरूपम्, यद्वा रज इवाऽऽवारकत्वाद्रज =ज्ञानावरणीयादिकर्म तदेव मल रजोमल, विवृत=क्षालित रजोमल यैस्ते विधृतरनोमलाः । 'पहीणजरमरणा' - जीर्यन्ति-शिथिलीभवन्त्युत्थानादीनि ससार समुद्रमें गोते खाते हुए प्राणियों के ज्ञानादि आत्मिक गुणों को बढानेवाले, अथवा जब ये गर्भमें आये तव जातकुल धन धान्य हिरण्य सुवर्णादिसे परिपूर्ण हुआ अतएव गुणनिष्पन्न नामवाले 'श्री वर्द्वमानस्वामी' को मैं वन्दना करता हूँ ॥२४ ।। गुणोत्कीर्तन करके उपसहार करते हैं इस प्रकार मुझसे अलग नामनिर्देशपूर्वक स्तुति किये गये, जो ज्ञानावरणीयादि वध्यमान कर्मोंका तथा निकाचित-साम्परायिकरूप पूर्वयद्ध कर्ममल का नाश करने वाले और चेष्टाविशेष रूप उत्थान, દ્રમાં ગોથા ખાતા પ્રાણીઓના જ્ઞાનાદિક આત્મિક ગુણને વધારનારા, અથવા ત્યારે તેઓ ગર્ભમાં આવ્યા ત્યારે જ્ઞાતકુલ ધન ધાન્ય હિરણ્યસુવર્ણાદિકથી પરિપૂર્ણ થયું એ કારણથી ગુણ-નિષ્પન્ન-નામવાળા શ્રી વદ્ધમાન સ્વામીને હું વદના કરું છું કે ૨૪ . ગુણકીર્તન કરીને ઉપમહાર કરે છે આ પ્રમાણે મારાથી જૂદા જુદા નામનિર્દાપૂર્વકતુતિ કરવામા આવેલ, જેઓ જ્ઞાનાવરણીયાદિ બાધેલા કર્મોને તથા નિકાચિત-સામ રાયિક રૂપ પૂર્વબદ્ધ કર્મમલને १- अभिष्टुता.'-'उपसर्गात्मनोती'ति पत्वे 'ष्टुना टु' -रिति टुत्वम् ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy