SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ भावश्यकमूत्रस्य - - - - सिन्जस-पासपुज्ज'च' शीतलश्च श्रेयासच वासुपूज्यश्चेत्येतेपामितरेतरयोगद्वन्द्वे शीतल-श्रेयास-पासपूज्यास्तान् । तेषाधिव्यापिनसन्तापकलापनितान्तलान्त स्वान्तजन्तुजातकृते चन्द्रचन्दनादितोऽप्यपूर्षशीतलस्वात् , यद्वा शीतलशब्दस्य गुण वाचकलात् शीत-शैत्य कपायपशमनस्वरूप लाति-आदत्त इति, अथवाऽस्य भग वतः पितुरेकदाऽतितीतः पित्तवरदाहः सजातः स विविधैरुपवारै कृतैरपि न शान्ति प्राप्तः,-गर्भगते त्वस्मिन् भगवति देव्याः करकमलस्पर्शमात्रेणैवोपशान्त इति मातद्वारा पिज्वरदाहपशमनहेतुत्वात् शीतलस्तम् (१०)। सिज्जसश्रेयासम् सफलभुवनहिताधायकत्वादतिशयेन प्रशस्या-श्रेयान् , यद्वा श्रेयासाचसौ-स्कन्धौ यस्य सः, अथवैतत्पितू राज्ञः पिपरम्परामाप्ताया कस्याश्चिच्छय्याया आधि-व्याधि से होने वाले समस्त सन्तापों को मिटाकर प्राणियों को चन्द्रमा चन्दन आदि से भी अधिक शीतल शान्ति को, या कषाय के उपशमरूप शीतलता को देने वाले, अथवा जब ये गर्भ में थे तो इनकी माता के कर-कमल का स्पर्श होते ही पिता का असाध्य दाज्वर इनके प्रभाव से उपशान्त हुआ इस कारण 'शीतलनाथ' नाम वाले भगवान को ॥१०॥ • तीन लोक के हित करने वाले, अथवा इनके पिताके यहाँ पितृपरम्परासे प्राप्त एक शय्या देवाधिष्ठित थी, जिससे उस पर * આધિ-વ્યાધિથી થવાવાળા તમામ સતાપને નિવારણ કરીને પ્રાણીઓને ચન્દ્રમા ચદન વિગેરેથી અધિક શીતલ શાતિને અથવા તે કષાયની ઉપશમતા રૂપ શીતલતા આપવાવાળા અથવા જ્યારે તેઓશ્રી ગર્ભમાં હતા ત્યારે તેઓના પ્રભા વથી તેમની માતાના કર કમલને સ્પર્શ થતાજ તેઓના પિતાને અસાધ્ય દાહ વર ઉપશાત થયે એ કારણથી “શીતલનાથ” નામવાળા ભગવાનને # ૧૦ ll ત્રણ લેકનું હિત કરનારા, અથવા તેમના પિતાને ત્યાં પિતૃપરંપરાથી પ્રાપ્ત એક શખ્યા દેવાધિષ્ઠિત હતી, જેથી તે પાયા ઉપર બેસવાવાળાને ઉપસર્ગ થ હતા, । १-'सीयल वासुपुज्ज च' अत्र सूने आपत्तादेववचनम्, यहा समाहाराभिमायेण । २-- प्रशस्यशब्दादविशयेऽर्थे 'द्विवचनविभज्योपपदे तरवीयमुनौ' (५ । ३।५७) इवीयमुनि 'पशस्यस्य श्रा' (५।३।६०) इति प्रशस्यशब्दस्य श्रादेशः, श्रेयासेत्यदन्तत्व तु पृपोदरादित्वात् ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy