SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ १२८ आवश्यक सूत्रस्य • 9 लस्य मभा पद्ममभा, पद्ममभेन मभा तत्तुल्यकोमलाङ्गत्वात् यस्य स", यद्वा पद्मपु = कमलेषु प्रभा यस्यासौ पद्मप्रभः = सूर्यस्तद्वद्विमलके ज्योतिषा भासमानत्वेन गौणलक्षणानखेन रूपकल्पनया, अथवा गर्भस्थस्यास्य मातु पद्मशग्यादोहदः सञ्जातो यो देवेन पूरितस्तदुत्तरमसौ माभवदिति पद्मप्रभस्तम् एण्वन्त्यव्याख्याने पद्मोत्तर = पद्मशग्या दोहदोत्तर मभवतीति व्युत्पत्तिः (६) । ' सुवास ' सुशोभनौ पार्श्वे यस्य सः, यद्वा गर्भस्थस्यास्य माता सुपार्श्व शोभनपार्श्ववती जाता तयोगात् सुपार्श्वस्तम् (७) । ' जिण जिनम् । व्याख्यातो जिनपदार्थः । सुमति के कारण जिनका 'सुमति' नाम रक्खा श्री सुमतिनाथ भगवान को । ५ । गया उन पद्म-कमल के समान प्रभा - कान्ति-वाले, अथवा पद्मों-कमलों में प्रभा - किरण है जिसकी वह हवा पद्मप्रभ अर्थात सूर्य, उसके समान कान्तिवाले, या जब भगवान गर्भ में थे तो इनकी माता को पद्मशय्या का दोहद (दोहला) हुआ, जिसको देवताने पूरा किया इस कारण पद्मप्रभ नामवाले भगवान को । ६ । देखने में सुडौल है पार्श्व (पसवाडे) जिनके, अथवा जब ये गर्भ में थे तो इनकी माता गर्भ के प्रभाव से सुन्दर पार्श्व ( पसवाडे) वाली हुई, इसलिये गुणनिष्पन्न नामवाले श्री सुपार्श्वनाथ को ॥ ७ ॥ સુમતિના કારણે જેનું ‘સુમતિ” નામ રાખવામાં આવ્યુ એવા શ્રી સુમતિનાથ ભગવાનને !! પ !! पद्म-उभस समान अला- अन्तिवाणा, अथवा पद्मो भयोभा प्रला-रिशु છે જેની તે થયે પદ્મપ્રભ અર્થાત્-સૂ, તેના સમાન કાન્તિવાળા, અથવા જ્યારે, ભગવાન ગર્ભમા હતા ત્યારે તેની માનાને પદ્મશાના દાહલેા થયેકા જે દેવતાએ પૂર્ણ કર્યાં તે કારણથી “પદ્મપ્રભ” નામવાળા ભગવાનને ૫૬ u જોવામા પાર્શ્વ (પડખાના ભાગ) સુડાળ– સરખા છે જેને અથવા જ્યારે તે ગમા હતા ત્યારે ગર્ભના પ્રભાવથી જેની માતા થયા એટલા માટે ગુણુ-નિષ્પન્ન નાવાળા શ્રી સુપાર્શ્વનાથ ને ॥ છ ॥ સુદર પાર્શ્વવાળા १- पद्मभ - 'सप्तम्युपमानपूर्वपदस्य बहुव्रीहिरुत्तरपदलोपश्च वक्तव्यः ' इति वचनात्समास उत्तरपदलोपश्च खरमुखोष्ट्मुखादिवत् । २- पद्मप्रभः --- ' शाकपार्थिवादित्वात् 'उत्तर' शब्दस्य लोपे पृषोदरादित्वात्सिद्धि ।।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy