SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ मुनितोषणी टीका पभमजित च वन्दे, सम्भवमभिनन्दन च समति च । पद्मप्रभ सुपाच, जिन च चन्द्रप्रभ वन्दे ॥२॥ सुविधि च पुष्पदन्त, शीतल-श्रेयास-वामपूज्याश्च । विमलमनन्त च जिन, धर्म शान्ति च वन्दे ॥३॥ कुन्युमर च मलिं, वन्दे मुनिमुत्रत नमिजिन च । वन्देऽरिष्टनेमि पार्थ तथा बर्द्धमान च ॥ ४ ॥ एव मयाऽभिष्टुता, विधूतरजोमलाः प्रहीणजरामरणाः। चतुर्विंशतिरपि जिनवरा, -स्तीर्थक्रा मे प्रसीदन्तु ।। ५ ॥ कीर्तित-वन्दित-महिता, य एते लोकस्योत्तमाः सिद्धाः। आरोग्यवोधिलाभ, समाधिवरमुत्तम ददतु ॥ ६॥ चन्द्रेभ्यो निर्मलतरा, आदित्येभ्योऽधिक प्रकाशकराः । सागरवरगम्भीराः, सिद्धाः सिद्धिं मम दिशन्तु ॥ ७ ॥ ॥ टीका ॥ लोकस्योद्योतकरानईतश्चतुर्विंशतिमपि केवलिनो जिनान् धर्मतीर्थकरान् कीर्तयिष्यामीति सम्बन्ध । लोक्यते-दृश्यते केवलज्ञानादित्येनेति, लोक्यते= इस प्रकार पहले अययन में सावधयोग की निवृत्तिरूप सामायिक का निरूपण करके अब चतुर्विशतिस्तव (चउवीसत्यव) रूप इस दूसरे अ ययनमें समस्त सावद्य योगों की निवृत्ति के उपदेश होनेसे समकित की विशुद्वि तया जन्मातरमें भी बोधिलाभ और सपूर्ण कर्मों के नाश के कारण होने से परम उपकारी तीर्थङ्करों का गुण कीर्तन करते हैं- लोगस्स' इत्यादि।। जो केवलज्ञानरूपी सूर्य से अथवा प्रमाण (ज्ञान) के द्वारा देखा जाय उसे लोक कहते हैं, उस पचास्तिकायरूप लोक को એ પ્રમાણે પહેલા અધ્યયનમાં સાવધેગની નિવૃત્તિ રૂપ સામાયિકનું नि३५ ४शन ७२ व्यतुर्विशतिस्त (चउबीसत्यव) ३५ मा भी अध्ययनमा સમસ્ત સાવદ્ય ગેની નિવૃત્તિને ઉપદેશ હેવાથી સમકિતની વિશુદ્ધિ તથા જન્માતમા પણ ધિલાભ અને સંપૂર્ણ કર્મોના નાશક હેવાથી પરમ ઉપકારી तीर्थ शेना गु-जीतन रे छ " लोगस्स" त्या જે કેવળજ્ઞાનરૂપી સૂર્યથી અથવા પ્રમાણુ શાન) વડે જોઈ શકાય તેને લેક” કહે છે, તે પચાસ્તિકાયરૂપ લેકને પ્રવચનરૂપી દીવા વડે પ્રકાશ
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy