SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका दुष्ठोळ प्रतीष्ठं अतिगृहीतम, 'प्रतीप्सित'- मितिच्छायायामप्ययमेवार्थ:। केचिदनयोर्दोपयोरेकत्व व्याचक्षते, तदयुक्तम् । परस्परमनपेक्षत्वात् , अत एवात्राऽतिचाराणामागोपालपालदालिकमसिद्ध चतुर्दशत्वमप्युपपद्यतेऽन्यथा त्रयोदशवापत्तेः, एतेन 'सुष्टु दत्त गुरुणा, दुष्टु प्रतीच्छित कलुपितान्तरात्मने-'ति व्याख्यानमसदिति बुद्धिमगिरनुभाव्यम् । सुष्टु-दुष्ठु-शब्दावव्ययौ त्रिलिङ्गौ च । 'अफाले कओ सज्माओ न कालोऽकालस्तस्मिन्नकाले-असमये, अर्थाद् यस्य कालिकादिश्रुतस्य योऽध्ययनसमयः प्रथममहरादिस्तमतिक्रम्य कृतो-विहितः स्वाध्याय.। 'काले न कओ सज्झाओ' काले-स्वान्यायसमये प्रथममहरादौ न कृत' स्वाध्याय इति निगदव्याख्यातमिदम् । 'असज्झाये सज्झाइय' न स्वाध्यायो यस्मिन् सोऽस्वा यायस्तस्मिन् = स्वसमुत्थपरसमुत्थभेदभिन्ने रुधिरनावोल्कापात-दिग्दाहाऽकालवर्पणादिरूपे स्वा यायित-स्वा यायः कृतः। है, अर्थात् 'सुठुदिन्न दुटुपडिच्छिय' इन दोनो को मिलाकर एक अतिचार माना है सो उचित नहीं है, क्योंकि इन दोनों का ऐसी कोई अपेक्षा नहीं है जिससे एक साय सम्बन्ध किया जाय । दोनों को जुदा २ मानने से ही चौदह अतिचार होते है नहीं तो तेरह ही रह जायँगे (१०)। अकाल में स्वाध्याय किया गया हो (११), काल दुछुपडिच्छिय" मा मन्नन की मे मतियार मानेत छेते लयित नथी, भो આ બન્નેની કોઈ એવી અપેક્ષા નથી કે જેથી એક સાથે સબંધ કરવામાં આવે અને જૂદા જૂદા માનવાથી ચૌદ અતિચાર થાય છે નહિ તે તે જ થઈ જશે (૧૦) અકાલમે १-'पडिच्छिय ' इत्यम्य 'मतीच्छित'-मितिच्छायया प्रतिगृहीतार्थकल्पन तु व्याकरणाननुसन्धानेन गजनिमीलिकैव 'इपुगमियमा छ:' (७ । ३ । ७७) इति शित्येव छादेशविधानात् । न च प्रतीच्छा सजाताऽस्येत्यर्थे तारकादित्वादितचि प्रतीच्छितमिति युक्तमेवेति सन्देग्धव्यम् , तथा सति प्रतीच्छावत एव बोधसम्भवेन 'प्रतिगृहीत'-मिति कर्मवोधकत्वानुपपत्तेरिति कृतमसारग्रन्थपर्यालोचनेन ।। २-'स्वा यायितम् -'उत्करोति तदाचष्ट' इति णिजन्तात् स्वाध्यायशब्दात् नपत्यये 'निष्ठाया सेटि' (६।४।५२) इति णिलोपः। 'स्वाध्यायिकम्'इतिच्छायो कल्पयित्वा स्वा याय एव स्वा-यायिकम्-दति व्याख्यान तु न रुचिर, स्वाध्यायशब्दात् स्वार्थठकोऽसभवात् , चिनगदेराकृतिगणत्वे प्रमाणाभावस्य मागुक्तत्वात् ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy