SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ - मुनितोपणी टीका दुष्ठो प्रतीष्टं प्रतिगृहीतम्, 'मतीप्सित'- मितिच्छायायामप्ययमेवार्थः । केचिदनयोर्दोपयोरेकत्व व्याचक्षते, तदयुक्तम् ; परस्परमनपेक्षत्वात्, अत एवा. त्राऽतिचाराणामागेोपालवालहालिकमसिद्ध चतुर्दशत्वमप्युपपद्यतेऽन्यथा त्रयोदशस्वापत्तेः, एतेन 'सुष्टु दत्त गुरुणा, दुष्टु प्रतीच्छित कलुपितान्तरात्मने-'ति व्याख्यानमसदिति बुद्धिमद्भिरनुभाव्यम् । सुष्टु-दुष्टु-शब्दावव्ययौ त्रिलिङ्गौ च । 'अकाले कओ सज्झाओ' न कालोऽकालस्तस्मिन्नकाले-असमये, अर्थाद् यस्य कालिकादिश्रुतस्य योऽध्ययनसमयः प्रथमपहरादिस्तमतिक्रम्य कृतो-विहितः स्वाध्यायः। 'काले न को सज्झाओ' काले-स्वा-यायसमये प्रथमपहरादौ न कृतः स्वाध्याय इति निगदव्यारभातमिदम् । 'असज्झाये सज्झाइय' न स्वाध्यायो यस्मिन् सोऽस्वा यायस्तस्मिन् = स्वसमुत्थपरसमुत्थभेदभिन्ने रुधिरस्रावोल्कापात-दिग्दाहाऽकालवर्पणादिरूपे स्वाभ्यायित-स्वा यायः कृतः। है, अर्थात् 'सुद्बुदिन दुइठुपडिच्छिय' इन दोनो को मिलाकर एक अतिचार माना है सो उचित नहीं है, क्योकि इन दोनो का ऐसी कोई अपेक्षा नहीं है जिससे एक साथ सम्बन्ध किया जाय । दोनों को जुदा २ मानने से ही चौदह अतिचार होते है नहीं तो तेरह ही रह जायँगे (१०)। अकाल मे स्वाध्याय किया गया हो (११), काल दुपडिच्छिय" - पन्ने सवी मे मतियार मानेर छेते लयित नथी, भो આ બન્નેની કોઈ એવી અપેક્ષા નથી કે જેથી એક સાથે સબંધ કરવામાં આવે બનેને જૂદા જૂદા માનવાથી ચૌદ અતિચાર થાય છે નહિ તે તે જ થઈ જશે (૧૦) અકાલમે १-'पडिच्छिय ' इत्यस्य 'मतीच्छित'-मितिन्छायया प्रतिगृहीतार्थक्ल्पन तु व्याकरणाननुसन्धानेन गजनिमीलिव 'इपुगमियमा छः' (७।३ । ७७) इति शित्येव छादेशविधानात् । न च प्रतीच्छा सजाताऽस्येत्यर्थे तारकादित्वादितचि प्रतीच्छितमिति युक्तमेवेति सन्देग्यव्यम्, तथा सति प्रतीच्छापत एव बोधसम्भवेन 'प्रतिगृहीत'-मिति कर्मयोपकत्वानुपपत्तेरिति कृतमसारग्रन्यपर्यालीचनेन । २-'स्वा यायितम्'-'तत्करोति तदाचष्ट'-इति णिजन्तात् स्वा-याय. शब्दात् नपत्यये 'निछाया सेटि' (६।४।५२) इति णिलोपः। 'स्वाध्यायिकम्'इतिच्छायो कल्पयित्वा स्वा याय एव स्वा' यायिकम् इति व्यारयान तु न रुचिर, स्वाध्यायशब्दात् स्वार्थठकोऽसभवात् , निनगदेराकृतिगणत्वे प्रमाणाभावस्य मागुक्तपात् ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy