SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका 'काउस्मग्ग' कायस्य शरीरस्य उत्सर्गम् अतिचारविशुद्धये त्याग 'ठामि' 'तिष्ठामि स्थापयामीत्यर्थः यद्वा फरोमीत्यर्थः । अथवा 'काउस्सग्ग' इत्य-त्राऽऽपत्वात्तृतीयार्थे द्वितीया, तेन कायोत्सर्गेणाऽर्थात् कायोत्सर्ग कृत्वा तिष्ठामीत्यर्थः । ननु कथमेतावत्मामर्थ्य कायोत्सर्गम्य वर्णित ? मिति चेदुच्यते यत साक्षात्तीर्थरैरेवाय मोलमार्गः प्रोक इति, एव च सति साविचारस्य श्रामण्ययोगस्याऽऽत्मनो वोच्चतरीकरण-प्रायश्चित्तकरण-विशोधीकरण-विशल्यीकरण-पापकर्मनिर्घातनान्यतिचारनिवृत्तिस्वरूपाण्येवेत्यतिचारनिवृत्त्यर्थ कायोत्सर्ग करोमीति पर्यवसन्नोऽर्थः । न च सर्वथा, किं तर्हि ? तदाह-' अन्नत्य ' अन्यत्र विना 'ऊससिएण' ऊ श्वसनम् उच्छ्वसित, नपुमके भावे क्तस्तेन उच्छ्वास विने• त्यर्थ., एवमग्रिमरपि तृतीयान्तै सहाऽन्यत्रेत्यस्य सम्बन्धो योज्य । 'नीससिएण' निश्वसितेन-नि श्वसित श्वासमोक्षण तेन, 'कासिएण'-कासितेन कासेन। • डीएण' क्षुनेन भुत-नासिकाऽभिघातजन्याऽऽकस्मिकसशब्दाऽनिलनिस्सरण 'हछि रिति, 'छिक्के ति च प्रसिद्ध ('हा छी' इति भापायाम् ) तेन । 'जभाइएण' जम्भितेन-जृम्भा आलस्यजनिती मुखव्यादानपूर्वकतद्द्वाराऽऽन्तरपवनविनिर्गमस्तेन। 'उड्डएण' उद्गारितेन उड्डु' इत्यस्य देशिशब्दसादुद्गारितमर्थ',उद्गारित चोद्गार:कण्ठगर्जनाऽपरपर्यायः, उद्वमनप्रभेदस्तेन । 'बायनिसग्गेण वातनिसर्गेण-वातस्य= करने के लिये मैं कायोत्सर्ग करता हूँ, किन्तु इसमे श्वास का लेना तथा निकालना, खाँसना, डीकना, जभाई लेना, डकारना, अपानवायु का निकलना, पित्तप्रकोप आदिसे चक्करका आना, मृर्छाका आना, વિગેરે પાપ (આઠ) કમેને નાશ કરવા માટે હુ કયેત્સર્ગ કરૂ છુ પણ એમાં શ્વાસ લે તથા મૂક, ખામી ખાવી, છીંક ખાવી, બગાસુ ખાવુ એડ કાર ખા, અપાનવાયુના સાવ થે, પિત્તપ્રકોપથી આ ધારા આવવા મૂરછ १- दृष्ट हि सर्मकस्यापि धानो कचिदकर्मकत्व यथा, काव्यप्रकाशे द्वितीयोल्लासे -' विषयविभागो न प्राप्नोती'-ति । अर्मकस्यापि च सकर्मकत्व यथा-' यथा शत्रु जयति भार वहती' त्यादि च । २- अन्तर्भावितण्यर्थत् स्था-धातो. स्थापयामीत्यर्थः । ३- 'कुर्द खुर्द गुर्द गुद-क्रीडायामेव' इत्यत्रैवग्रहणेन 'परी भुवोऽत्रज्ञाने, इस्यत्राऽवज्ञानग्रहणेन च धातूनामनेकार्थत्वकल्पनाच करोमीत्यर्थः ।।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy