SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका एवमादिकरागारैरभग्नोऽविराधितो भवतु मे कायोत्सर्गों यावदर्हता भगवता नमस्कारेण न पारयामि तावत्काय स्थानेन मौनेन ध्यानेनाऽऽत्मान व्युत्सृजामि।।मु० ३।। ॥ टीका ॥ 'तस्स' तस्य-प्रमादकृताऽशुभयोगसम्बन्धेन देशतः सर्वतो वा खण्डितस्य श्रमणयोगस्य सातिचारस्याऽऽत्मनो वा, तच्छन्देनात्रौचित्यात्तयोरेव ग्रहगाद, अतिचारस्य तु सम्भवेऽपि 'उत्तरीकरण-विशल्यीकरणाऽसम्भवादग्रहणम् , नच मागतिवारस्य 'जो मे देवसिओ अइयारो' इत्यादौ यच्छन्दनिर्दिष्टतया यत्तदोध नित्यसम्बन्धेनाऽत्र 'तस्स' इत्यनेन ग्रहणमिति वाच्यम् , तत्र यच्छन्दनिर्दिष्टस्याऽतिचारस्य तत्रत्येनैव 'तस्स मिच्छा मि' इत्यनेन गतार्थसम्बन्धलाद , अत्रोकेन च 'तस्स' इति तच्छब्देन बुद्धिविपयतावच्छेदकखोपलक्षितधर्मावच्छिन्नस्यैव श्रमणयोगस्याऽऽत्मनो वा ग्रहण न खतिचारस्येति सुपीभिर्विवेतव्यम् । 'उत्तरीकरणेण'-उत्तरीकरणेन अनुत्तरस्योत्तरस्य कर ____ यहां पर 'तस्स' पदसे देशखण्डित सर्वविराधितरूप श्रमणयोग अथवा सातिचार आत्मा का ग्रहण है। कोई-कोई 'तस्स इस पदसे अतिचार का ग्रहण करते हैं-वह उचित नहीं है, इसलिए उसका सम्बन्ध 'तस्स मिच्छा मि दुकड' इस पदमे रहे हुए 'तस्स' शब्द के साथ पूर्ण हो चुका है। दूसरा कारण यह भी है कि यद्यपि प्रायश्चित्तकरण तथा 'पापविशुद्धि' कण्टकशुद्धि-पैर आदि में लगे हुए काटे को निकालने की तरह अतिचारो का विशुद्धीकरण माया 'तस्स' पहथी देशमति भने मविशधित ३५ भान વેગ અથવા સાતિચાર આત્માનું ગ્રહણ કેઈ કઈ તરણ આ પદથી અતિચારને ગ્રહણ કરે છે પરંતુ તે યોગ્ય નથી તેથી તેને સ બ ધ "तस्स मिच्छा मि दुक्ड" मा ५६मा रहेमा तस्स शनी साथे पूरी थयो छ બીજુ કારણ એ પણ છે કે “પ્રાયશ્ચિત્તકરણ” તથા “પાપવિશુદ્ધિ” કટકશુદ્ધિ-પગ આદિમાં લાગેલા કાટાને નિકાલવાની રીતે અતિચારનું વિશુદ્ધીકરણ १- राजा गौडेन्द्र कण्टक शोधयति' इत्यादिपु कण्टकविशुद्धिवदतिचारविशुद्रिकरण सभवति तस्मादुक्तम्-' उत्तरीकरणे'-ति, नहि-शल्य-मायादिरूपमतिचारस्य समस्ति; अपि स्वात्मनस्तत्माधान्याच्यामण्ययोगस्य च ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy