SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ८२ आवश्यकमूत्रस्य माह-'सामाइए' इति, सामायिक सामायिकतिपयकः, प्राग्व्यारयाव सामा यिकपदार्थः, अत्र सामायिकपमेन सम्यक्त्रसामायिक चारित्रसामयिकयोर्ग्रहण, तत्र वक्ष्यमाणरूपः शङ्कादिः सम्यक्त्वसामायिकातिचारविषयः, चारित्रसामायि कातिचारो भेदत्रयात्मक इति बोधयितुमाह-'तिण्ह गुत्तीण' इति, विसणा गुप्तीना, निर्धारणे पष्ठी, तेन तिसृणा गुप्तीना म य इत्यर्थः, एवमग्रेऽपि, गुप्तिश्च मोक्षाभिलापुफयोगनिरोधरूपा 'चउण्ड कसायाण' चतुर्णी कपायाणा-भवमहीरुहसेचकाना क्रोधमानादीनाम्, 'पचण्ड महन्बयाण' पश्चाना महावतानाप्राणातिपातमृपावादाऽदत्ताऽऽदानानुपरतिस्वरूपाणा, 'छह जीवनिकायाण' पण्णा जीवनिकायाना-पृथिव्यप्तेजोगयुवनस्पतित्रमकायिकानाम्, 'सत्तण्ड पिंडेसणाण' सप्ताना पिण्डैपणानामससृष्टाप्रभृतीनाम् , ताश्च यथा-१ अससृष्टा २ सराटा, ३ ससृष्टाऽससृष्टा, ४ अल्पलेपा, ५ अवगृहीता, ६ प्रगृहीता, ७ उज्झितर्मिका चेति, आसा प्रत्येक स्वरूपाण्याचारागमूरतो ज्ञेयानि । 'अटण्ह पवयणमाऊण' अष्टाना प्रवचनमातृणा-समितिपञ्चक-गुप्तित्रयरूपाणाम् । 'नवण्ह वभचेरगुत्तीण' नवाना ब्रह्मचर्यगुप्तीना वसतिकथादिरूपाणाम् । एत दन्ताना सर्वेपा 'योऽतिचार' कृतः' इति पूर्वेणान्वयः । 'दमविहे' दशविधे 'समणधम्मे' श्रमण धर्म क्षान्त्यादिरूपे 'समणाण' श्रमणाना श्रमणसम्बन्धिना हो, एव ज्ञानमे, दर्शनमें, चारित्रमें तथा विशेषरूप से श्रुतधर्म में, सम्यक्त्वरूप तथा चारित्ररूप सामायिकमे, तथा उसके भेदरूप योगनिरोधात्मक तीन गुप्तियों में, चार कपायो मे, पाच महाव्रतों मे, छह जीवनिकायों में, (१) असमृष्टा, (२) समृष्टा, (३) समृष्टाऽससृष्टा, (४) अल्पलेपा, (५) अवगृहीता, (६) प्रगृहीता, तथा (७) उज्झित धर्मिका रूप सात पिंडैपणाओं में, पाचसमिति तीन गुप्तिरूप आठ प्रवचनमाताओं में, ब्रह्मचर्य की नौ वाडो मे, दश प्रकार के श्रमणधर्म ધર્મમા, સમ્યકત્વરૂપ તથા ચારિત્રરૂપ સામાયિકમા તથા એના ભેદરૂપ ગરિધાત્મક ત્રણ ગુપ્તિઓમા, ચાર કામા, પાચ મહાવતેમા, છ જવનિકામા, (૧) અસાસણા (२) ससा (3) ससससा (४) २५पा (५) अक्खीता (6) प्रीता ૭) ઉજિમતધમિકારૂપ સાત પિંડેપશુઓમા, પાચસમિતિ ત્રણતિરૂપ આઠ પ્રવચનમાતાઓમા, બ્રહ્મચર્યની નવ વાડમા, દશ પ્રકારના શ્રમણુધર્મની અદર
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy