SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ आवश्यकमूत्रस्य माह- सामाइए' इति, सामायिके-सामायिकतिपयकः, प्राग्व्याख्यातः सामा यिकपदार्थः, अत्र सामायिकपदेन सम्याचसामायिक-चारित्रसामयिकयोग्रंदणं, तन वक्ष्यमाणरूपः शङ्कादिः सम्यक्त्वसामायिकातिचारविषयः, चारित्रसामायि कातिचारो भेदनयात्मक इति योधयितुमाह-'तिण्ह गुत्तीण' इति, तिष्णा गुप्तीना, निर्धारणे पष्ठी, तेन तिसृणा गुप्तीना म य इत्यर्थः, एवमग्रेऽपि, गुप्तिध मोक्षाभिलापुरुयोगनिरोधरूपा 'चउण्ड कसायाण' चतुणी कपायाणा-भवमहीरुहसेचकाना क्रोधमानादीनाम्, 'पचण्ड महब्बयाण' पञ्चाना महावतानाप्राणातिपातमृपावादाऽदत्ताऽऽदानानुपरतिस्वरूपाणा, 'छह जीवनिकायाण' पण्णा जीवनिकायाना-पृथिव्यप्तेजोगायुवनस्पतिसमकायिकानाम् , 'सत्तण्ड पिंडेसणाण' सप्ताना पिण्डैपणानामससृष्टामभृतीनाम् , ताश्च यथा-१ अससृष्टा २ ससृष्टा, ३ ससृष्टाऽससृष्टा, ४ अल्पलेपा, ५ अवगृहीता, ६ प्रगृहीता, ७ उज्झितर्मिका चेति, आसा प्रत्येक स्वरूपाण्याचारागमूत्रतो ज्ञेयानि । 'अटण्ह पवयणमाऊण' अष्टाना प्रवचनमातृणा-समितिपञ्चक-गुप्तित्रयरूपाणाम् । 'नवण्हं वभचेरगुत्तीण' नवाना ब्रह्मचर्यगुप्तीना वसतिकथादिरूपाणाम् । एत दन्ताना सर्वेषा 'योऽतिचार कृतः। इति पूर्वेणान्वयः। 'दमविहे' दशविध 'समणधम्मे' श्रमणधर्मे क्षान्त्यादिरूपे 'समणाण' श्रमणाना-श्रमणसम्बन्धिना हो, एव ज्ञानमे, दर्शनमें, चारित्रमें तथा विशेषरूप से श्रुतधर्म में, सम्यक्त्वरूप तथा चारित्ररूप सामायिकमें, तथा उसके भेदरूप योगनिरोधात्मक तीन गुप्तियों में, चार कपायो में, पाच महाव्रतों में, छह जीवनिकायों में, (१) असमृष्टा, (२) समृष्टा, (३) ससृष्टाऽससृष्टा, (४) अल्पलेपा, (५) अवगृहीता, (६) प्रगृहीता, तथा (७) उज्झित धर्मिका रूप सात पिंडैपणाओ मे, पाचसमिति तीन गुप्तिरूप आठ प्रवचनमाताओं में, ब्रह्मचर्य की नौ वाडो मे, दश प्रकार के श्रमणधर्म ધમમા, સમ્યકત્વરૂપ તથા ચારિત્રરૂપ સામાયિકમા તથા એના ભેદરૂપ યેગનિષેધાત્મક ત્રણ ગુપ્તિઓમા, ચાર કામ, પાચ મહાવ્રતમા, છ જવનિકામા, (૧) અસાસણા (२) सटा (3) साऽससटा (४) १८५३५ (५) अवता (6) प्रता (૭) ઉમિતધર્મિકારૂપ સાત પિંડેપશુઓમા, પાચસમિતિ ત્રણગુપ્તિરૂપ આઠ પ્રવચનમાતાઓમા, બ્રહ્મચર્યની નવ વાડમ, દશ પ્રકારના શ્રમણુધર્મની અદર
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy