SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीः॥ जैनागमवारिधि- जैनधर्मदिवाकर-जैनाचार्य-पूज्य-श्री आत्मारामजीमहाराजना पश्चनद-(पजाव)स्थानामनुत्तरोपपातिकसूत्राणा मर्थयोधिनीनामकटीकायामिदम् सम्मतिपत्रम् आचार्यययः श्री घासीलालमुनिभिः सङ्कलिता अनुत्तरोपपातिकसूत्राणामर्थबोधिनीनाम्नी सस्कृतत्तिरुपयोगपूर्वक सकलाऽपि पशिष्यमुखेनाऽश्रावि मया, इय हि वृत्तिर्मुनिवरस्य वैदुष्य प्रकटयति । श्रीमद्भिर्मुनिभिः सूत्राणामर्थान् स्पष्टयितु यः प्रयत्नो व्यधायि तदर्थमने कशो धन्यवादानईन्ति ते । यथा चेय उत्तिः सरला सुबोधिनी च तथा सारवत्यपि । अस्याः स्वाध्यायेन निर्वाणपदममीप्सुभिनिर्वाणपदमनुसरद्भिर्ज्ञान-दर्शन-चारित्रेषु प्रयतमानैमुनिभिः श्रावकैश्च ज्ञानदर्शन-चारित्राणि सम्यक् सम्प्राप्याऽन्येऽप्यात्मानस्तत्र प्रवर्तयिष्यन्ते । ___ आशासे श्रीमदाशुकविर्मुनिवरो गीर्वाणवाणीजुपा विदुपा मनस्तोपाय जैनागममूनाणा सारावोधाय च अन्येपामपि जैनागमानामित्थ सरला मुस्पष्टाश्च वृत्तीविधाय तास्तान् मूत्रग्रन्थान् देवगिरा सुस्पष्टयिष्यति । अते च "मुनिवरस्य परिश्रम सफलयितु सरला सुपोधिनी चेमा सूत्रवृत्ति स्वाध्यायेन सनाथयिष्यन्त्यवश्य सुयोग्या हसनिभा' पाठका ।" इत्याशास्तेविक्रमान्द २००२ ) श्रावणकृष्णा मतिपदा उपाध्याय आत्मारामो जैनमुनिः । लुधियाना ऐसेही - मध्यभारत सैलाना-निवासी श्रीमान् रतनलालजी डोसी श्रमणोपासक जैन लिखते हैं कि : श्रीमान की फी एई टीकायाला उपासकदशाग सेवक के दृष्टिगत हुया, सेवक अभी उसका मनन कर रहा है यह ग्रन्थ सर्वांगसुन्दर एवम् उचकोटि का उपकारक है।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy