SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ८० आवश्य सूत्रस्य दिवसकृतो रात्रिकृतथेत्यर्थः । रात्रिकृतथेत्यर्थः । ' अईआरो' अतिक्रम्य चारः = चरणमतीचारः = सयममर्यादातो नर्तिन-सयममर्यादालय गमनमिति यावत्, 'ओ' कृतो विहित इत्यये । कीदृशः स देवसिकोऽतीवारः ? इत्यत आह'फाइओवा माणसिओ' इति, काये भवः काये जातः, कायेन निर्वृत्तो वा कायिक. | एक नाचको मानसिक इत्युभयत्रापि बोध्यम्, फायजातो वागजातो मनोजात इति निष्कर्षः । ' उस्सूत्तो ' सूनमुच्ज्यिोत्क्रम्य वा मुत्रात्रे वा सजात उत्सूनः सूनोलङ्घनेन निप्पन्नोऽर्थात्तीर्थकर गणधरायाप्तोपदिष्टमवचन परित्यागेनो द्भूतः । अतएव ' उम्मग्गो' मार्गादुद्गत उन्मार्गः क्षायोपशमिकभावप्रहाणपूर्वकौ दयिभावपोसक्रमः ( क्रान्तः ) । 'अप' क्ल्प. =करणचरणव्यापाररूप आचारः, न कल्पोऽल्प. करणचरणापाररहित इत्यर्थः । यद्वा अकल्पयः इतिच्छाया तस्य क्ल्पयितु योग्य अल्प्यो मुनिधर्म' न कल्प्योऽकल्प्यो =मुन्यावार विशृहलित अतएव 'अकरणिजो ' अकरणीय = मुनिभिरनाचरणीय ॥ उक्ता' कायिक- वाचिक - योरतीचारयोर्भेदा, सम्मति मानसिकस्याऽविचारस्य तानाह 6 1 अतिचार किया गया हो, चाहे वह कायसम्बन्धी, वचन सम्बन्धी, मनसम्बन्धी, 'उस्सुत्तो' उत्सूत्ररूप अर्थात् तीर्थङ्कर गणधर आदिके उपदिष्ट प्रचचनके विरुद्ध प्ररूपणादिरूप, 'उम्मग्गो' - उन्मार्गरूप अर्थात् क्षायोपशमिक मायका उल्लइन करके औदयिक भावमे प्रवृत्तिरूप, 'अकप्पो'–अकल्प(ल्प्य) = करणचरणरूप आचार रहित, 'अकरणिजो'अकरणीय अर्थात् मुनियोंके नही करने योग्य हो । य सब ऊपर कहे हुए कायिक तथा वाचिक अतिचार हैं, अब मानसिक अतिचार ઉલ ઘનરૂપ અતિચાર કરાયા હોય, ચાહે તે એ શરીરસખ ધી વચનસ ખ ધીમન समधी, उस्मुत्तो - उत्सूत्ररूप अर्थात् नीर्थ और आयुधर विगेरे उपद्दिष्ट अवयननी वि३द्ध अ३पयाहि, उम्मग्गो उन्मार्ग३य अर्थात् क्षायोपशमि लावनु उस धन पुरीने मोठ भावभा प्रवृत्ति३५, अकप्पो सहय, उरयर आयाररहित भने अकरणिजो અકરણીય અર્થાત્ મુનિએને નહિ કરવા લાયક હાય ઉપર કહેલ એ બધા કાયિક તથા વાચિક અતિચાર છે હવે માનિસક અતિચાર કહે છે१ 'कायिकः । तत्रभव ( ४ । ३ । ५३ ) इति, "वत्रजात. " (४ । ३ । २५) इति, “ तेन निर्वृत्तम् " ( ५ । १ । ७८) इति वा ठक् । 66
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy