SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ 11 27: 11 जैनागमवारिधि- जैनधर्मदिवाकर - जैनाचार्य - पूज्य श्री आत्मारामजीमहाराजना पञ्चनद - ( पंजाब ) स्थानामनुत्तरोपपातिकसूत्राणामर्थयोधिनीनाम कटी कायामिदम्सम्मतिपत्रम् आचार्यवर्यैः श्री घासीलालमुनिभिः सङ्कलिता अनुत्तरोपपातिकसूत्राणामर्थबोधिनीनाम्नी सस्कृतवृत्तिरुपयोगपूर्वक सकलाऽपि स्वशिष्य मुखेनाऽश्रावि मया, इय satarस्य वैदुष्य प्रकटयति । श्रीमद्भिर्मुनिभिः सूनाणामर्थान् स्पष्टयितु यः प्रयत्नो व्यय तदर्थमनेकशो धन्यवादानर्हन्ति ते । यथा चेय वृत्तिः सरला सुपोधिनी च तथा सारवत्यपि । अस्याः स्वाध्यायेन निर्वाणपदममीप्सुभिर्निर्वाणपदमनुसरद्भिर्ज्ञान - दर्शन - चारित्रेषु प्रयतमानैर्मुनिभि श्रावकैश्च ज्ञानदर्शन - चारित्राणि सम्यक् सम्माप्याऽन्येऽप्यात्मानस्तत्र वर्तयिष्यन्ते । आशासे श्रीमदाशुकविमुनिवरो गीर्वाणवाणीजुपा विदुषा मनस्तोपाय जैनागममृनाणा साराबोधाय च अन्येषामपि जैनागमानामित्थ सरलाः सुस्पष्टाथ वृत्तीर्विधाय तास्तान् सूत्रग्रन्थान देवगिरा सुस्पष्टयिष्यति । अते च "मुनिवरस्य परिश्रम सफलयितु सरला सुबोधिनीं चेमा सूत्रवृत्ति स्वायायेन सनाथयिष्यन्त्यवश्य सुयोग्या हसनिभा पाठकाः । " इत्याशास्ते विक्रमान्द २००२ श्रावणकृष्णा प्रतिपदा लुधियाना. ऐसेरी ----- उपाध्याय आत्मारामो जैनमुनि । मध्यभारत सैलाना - निवासी श्रीमान् रतनलालजी डोसी श्रमणोपासक जैन लिखते हैं कि श्रीमान की की हुई टीकावाला उपासकदशांग सेवक के दृष्टिगन हुवा, सेवक अभी उसका मनन कर रहा है यह ग्रन्थ सर्वांगसुन्दर एवम् का उपकारक है । **
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy