SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका ४३ ર 'खुत्तो ' = कृत्वा' | अथवा 'तिखुत्तो' इति पाठमाश्रित्य 'त्रि कृत्वः' इति सस्कृतम्, तथा च सति आदक्षिणप्रदक्षिणमिति क्रियाविशेषणतया समर्थनीयम् । 'वदामि = वन्दे = वाचा स्तौमि रत्नाधिक, 'नमसामि ’- नमस्यामि प्रणमामि कायेन नम्रीभवामीत्यर्थः । “सकारेमि ” - सत्करोमि अभ्युत्थानादिना, " सम्माणेमि " - सम्मान - यामि वभक्तादिना कीदृशम् रत्नाधिकमित्याह - "कलाण”-कल्याणम्-कल्यो= मोक्षः कर्म्मजनितसकलोपाधिरहितत्वात् तम् आ = समन्तान्नयति = मापयतीति, अथवा कल्येन = ज्ञानदर्शनचा रिनलक्षणेनाऽऽरोग्येण आणयति = जीवयति - ससारमोहजालानलज्वालामालावलीढान् मृढान् प्राणिनः प्रशमयतीति वा कल्याणम् । " मंगल " पूर्वक स्तुति करता हूँ, तीन वार उठ-बैठ पाच अग झुका कर नमस्कार करता हूँ, अभ्युत्थान आदि से सत्कार करता हूँ, वस्त्र भक्त (अन्न) आदि से सम्मान करता हूँ, क्योंकि आप कल्याणस्वरूप हैं, अर्थात् कल्य=मोक्ष को देने वाले, अथवा कल्य-ज्ञानदर्शन चारित्ररूप आरोग्य से जन्मजरामरणसताप - सतप्त भव्य जीवों को अपने सदुपदेशद्वारा शान्ति देने वाले हैं, और मङ्गलम्वरूप हैं, क्योंकि ससार के નમાવીને નમસ્કાર કરૂ છુ અભ્યુત્થાન વિગેરેથી સત્કાર કરૂ છુ वस्त्र लडत (अन्न) विगेरेथी सन्मान ४३ ४ अरगुडे माथ उत्यायुस्व३५ छो, अर्थात् कल्य= भोक्ष आपवा वाणा अगर कल्य-ज्ञानदृर्शन शास्त्रिय आरोग्यथी, नन्स, ४रा, मृत्युना हुथी તપેલા ભવ્ય જીવેાને પોતાના સદ્ઉપદેશદ્વારા શાતિ આપવાવાળા છે અને મગળ १ कृत्वे' - स्यस्य 'खुत्तो' इत्यात्वात् । न च 'तिम्खुत्तो' इत्यस्य 'त्रि कृत्व' इति संस्कृतमिति वाच्यम्, सुजन्तात्कृत्वसुचो दुर्लभत्वात् । ' तिखुत्तो' इति पाठेऽपि द्वित्रिचतुर्भ्यः सुचा कृत्वसुचो बाधात्, उत्थितायाः प्रदक्षिणमित्यस्य सकर्म्मकक्रियाऽऽकाङ्क्षाया दुष्परिहरत्वाच्च । २ - आर्पत्वात्कृत्वसुच एव समाधानात् । २' चिती सज्ञाने ' इति धातोः 'स्त्रिया किन्' (पा० ३ । ३ । ९४ ) इति भावे क्तिन् । ३ - वर्णादित्वाद्राह्मणादेराकृतिगणत्वाद्वा स्वार्थे यत्र' 'यस्येति च ' ( पा० ६ । ४ । १४८) इतीकारलोप, अन पक्षे 'चेइय' इत्यार्थत्वात् । यद्वा 'चिन चयने' इत्यस्मादेव प्राग्वत् क्तिनादौ चैत्यमिति । धातूनामनेकार्थत्वाथोक्तोऽर्थः । दृष्ट हि परिचिनोतीत्यादौ चित्रो ज्ञानार्थकत्वम् । उपसर्गाणा धोतत्वमभिप्रेत्य धातुनामेव तत्तदर्थमति पादस्त्वसिद्धान्तात् ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy