SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ राजमनीयत्रे देवादिकृतोपद्रवाः, ग्रामकण्टकाः - ग्रामः इन्द्रियस गृहस्तस्य कण्टका इव कण्टकाःइन्द्रियप्रतिकूलशब्दादयः दुःखोत्पादकत्वाः मुक्तिमार्गे विघ्नहेतुत्वादेषां कण्टकत्वम् क्षुद्रजनरूक्षाऽऽलापा वा यस्य कुते अधिसहन्ते तं - मोक्षरूपम् अर्थम् - आराधयियति, आराध्य चरमै अन्तिमैः उच्छासनिश्वासैः सेत्स्यति, सब लकार्यकारितया सिद्धों भवप्यति, भोत्स्यते - विमलके वालो केन सकललोकालोकं ज्ञास्यति. मोक्ष्-ते-पर्वो मुक्तो भविष्यति परिनिर्वास् ति समस्त कृर्तावक्ाररहितत्वेन स्वस्थो भविष्यति सर्वदुःखानां - शरीरमनः सम्बन्धि समर तक्लेशानाम् अन्तं नाश करिष्यति - अयाबाधसुखभाग् भविष्यतीत्थं । ।।५० १७५।। शास्त्रमुप ेत् प्राह मूलम - - सेवं भंते ! सेवं भंते ! भगवं गोयसे समणं भगवं महावीरं बंदइ नमसइ, वंदिता नमसित्ता संजमेणं तपसा अप्पाणं भावेमाणे विहरइ | ॥सू० १७६॥ छाया -देव भदन्त ! तदेवं भदना ! इति भगवान् गौतमः श्रमण भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्थित्वा संयमेन तपसा आत्मानं भावयमानो विहरति ॥ १७६ ॥ ४४६ फिर वे- अन्तिम जाने से सिद्ध का - दुःखात्पादक होने से एवं- मुक्तिमार्ग में विन के हेतुभूत होने से कष्टकरूप प्रतिकुल शब्दादिकों को, अथवा क्षुद्रजनों के रूक्षालापों को, जिसके निमित्त सहते हैं उस मोक्षप अर्थ की आराधना करके श्वासोच्छ्वास से सकल कार्य को कर चुकने से - कृतकृत्य हो हो जावेगे, विमल केवल ज्ञानालाक से सकल लोकालोक का ज्ञाता जावेंगे, समस्त कर्मों से छूट जावेगे, स्वस्थ हो जायेंगे, और - शरीरसम्वधी एब-मन सम्बन्धी समरत स्लेशों का नाश करेंगे, अर्थात् - अव्यावाधसुख का मोक्ता वने गे ॥ ० १७५ ॥ बन હાવાથી અને મુકિતમાર્ગમાં વિઘ્નના હેતુભૂત હાવાથી અને કંટકરૂપ પ્રતિકૂલ શબ્દાફ્રિકાને અથવા ક્ષુદ્રજનાના રૂક્ષ આલાપાને જેના માટે સહન કરે છે તે મેરૂપ અર્થની આરાધના કરશે. આરાધના કરીને પછી તેએ અંતિમ ધાસાચ્છવાસથી સકલ કામેાને કરી લેવાથી કૃતકૃત્ય થઇ જવાથી સિદ્ધ થઇ જશે, વિમલ કેવલજ્ઞાનાલેાથી સકલ લેાલેકના જ્ઞાતા થઈ જશે સમસ્ત કર્મોથી મુક્ત થઇ જશે. સ્વસ્થ થઇ જશે અને શરીર સ`ખ'ધી અને મનસ''ધી સરસ્ત કલેશેાના નાશ કરશે. એટલે કે તે અન્યાષાધ સુખ ભાતા થઇ જશે. પ્રસ્॰ ૧૭પા
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy